________________
३ मकाण्डः ।
२८९
रक्षिवर्गेऽनीकस्थः स्यात्
रक्षन्त्यवश्यं रक्षिणोऽङ्गरक्षकास्तेषां वर्गों वृन्दं रक्षिवर्गस्तत्र, अनीकेन तिष्ठत्यनीकस्थः ॥ १ ॥
अध्यक्षाधिकृतौ समौ ।
अधिकृतोऽक्षेष्वायमुखेष्वध्यक्षः, आयमध्यक्ष्णोति व्याप्नोति वा, अधिकान्यक्षीणीन्द्रियाण्यस्य वा ॥ १ ॥ अधिक्रियते उपरि नियुज्यते स्म अधिकृतः ॥ २ ॥ पौरोगवः सुदाध्यक्षः
पुरो गौर्जलमस्स्यां पुरोगू रसवती, तस्यामयमध्यक्षः पौरोगवः ॥ १ ॥ सूदानामध्यक्षः सूदाध्यक्षः ॥ २ ॥
सूदस्त्वौदनिको गुणः ॥ ३८६ ॥
भक्तकारः सूपकारः सूपारालिकवल्लवाः ।
सूदयति तन्दुलान् सूदः ॥ १ ॥ ओदने नियुक्त औदनिकः " तत्र नियुक्ते " ॥ ६।४।७४ ॥ इतीकण, ओदने साधुरिति वा, कथादित्वादिकण्, ओदनाय शक्त इति वा "तस्मै योगादेः - " ॥ ६ । ४ । ९४ ॥ इतीकण् ॥ २॥ गुणयति गुणः ॥ ३॥ ३८६ ॥ भक्तं करोति भक्तकारः ॥ ४ ॥ सूपं करोति सूपकारः ॥ ५ ॥ सुनोत्यन्नं सूपः “युसुकु -” ॥ (उणा--२९७ ) ॥ इति पः, ऊत्वं च ॥ ६ ॥ आरालं शिल्पमस्यारालिकः“शिल्पम्” ॥ ६ । ४ । ५७ ॥ इतीकण् ॥ ७॥ वल्लते संवृणोति वल्लवः “वडिवटि--" ॥ ( उणा - ५१५ ) ॥ इत्यवः ॥ ८ ॥
भौरिकः कनकाध्यक्षः
भूरिणि हेनि नियुक्तो भौरिकः ॥१॥ कनकस्याध्यक्षः कनकाध्यक्षः ॥२॥ . हिरण्ये नियुक्तो निरुक्ताद् हैरिक इत्यन्ये ॥
रूप्याध्यक्षस्तु नैष्किकः ॥ ३८७ ॥
रूपमाहतमस्य रूप्यं दीनारादि तस्याध्यक्षो रूप्याध्यक्षः ॥ १ ॥ निष्के दीनारादौ नियुक्तो नैष्किकः, टङ्कपतिरपि ॥ २ ॥ ३८७ ॥
स्थानाध्यक्षः स्थानिकः स्यात्
सनस्य पञ्चानां दशानां वा प्रामाणां रक्षानियुक्तोऽध्यक्षः स्थानाध्यक्षः ॥ १ ॥ स्थाने नियुक्तः स्थानिकः ॥ २ ॥
शुल्काध्यक्षस्तु शौल्किकः ।
शुल्कस्याध्यक्षः शुल्काध्यक्षः ॥ १ ॥ शुल्के नियुक्तः शौल्किकः ॥ २ ॥ शुल्कस्तु घट्टादिदेयं