________________
... २ देवकाण्डः।
२९
इति डोप्रत्यये; द्योशब्द ओकारान्तः ॥ ३ ॥ दीव्यन्त्यस्यां देवा इति “दिवेर्डिव्" ॥ ( उणा-९४९ ) ॥ इति डिवप्रत्यये दिवशब्दो वन्तः ॥ द्वयोरपि सौ द्यौः स्त्रीलिङ्गः ॥ ४ ॥ भवत्यस्यां सुखमिति “तुभूस्तुभ्यः कित्" ॥ (उणा-९९६) ॥ इति इस्प्रत्यये भुविः स्त्रीलिङ्गः यद्वाचस्पतिः- “त्रिपिष्टपं देवलोको भुविः स्त्री द्योदिवौ स्त्रियौ" ॥५॥ तव गताविति सौत्रो धातुः तव्यते शुभकर्मवशादस्मिन्निति “तवेर्वा ॥ ( उणा-५५० ) ॥ इति वा णिति इषे तविषः ताविषः ॥ ६॥ ७ ॥ नास्मिन्नकं दुःखमस्तीति नाकः पुंक्लीबलिङ्गः । नखादित्वात् “ अन् खरे" ॥३।२।१२९॥ इत्यन् न भवति । न आकम्यते अभिलष्यते नास्तिकैरिति “ नञः क्रमिगमि”- ॥ ( उणा-४)॥ इति डिति अप्रत्यये वा नाकः ॥ ८ ॥ गच्छन्त्याश्रयन्ति देवास्तामिति “युगमिभ्यां डोः ॥ ( उणा-८६७) ॥ इति डोप्रत्यये गौः स्त्रीपुंसलिङ्गः ॥९॥ तृतीयं दिवं लोकस्त्रिदिवम् । पुंक्लीबलिङ्गः । मयूरव्यंसकादित्वात् समासस्तीयलोपश्च । अत्र दीव्यन्त्यस्मिन्निति घअर्थे "स्थादिभ्यः कः"॥५॥३॥८२॥ इति कप्रत्यये दिवमिति सिद्धम् ॥ १० ॥ ऊर्ध्वश्चासौ लोकश्च ऊर्ध्वलोकः ॥ ११॥ सुराणामालय आवासः सुरालयः ॥ १२ ॥ अस्य यौगिकत्वात् त्रिदशावासदेवलोकप्रभृतयो गृह्यन्ते । शेषश्चात्र
"फलोदयो मेरुपृष्ठं वासवावाससैरिको।
दिदिविर्दीदिविर्युश्च दिवं च खर्गवाचकाः" ॥१॥ खरव्ययेषु वक्ष्यते ॥ अथ देवनामानि
तत्सदस्त्वमराः ॥१॥ देवाः सुपर्वसुरानर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।
वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः ‘खाहास्वधाक्रतुसुधाभुज आदितेयाः ॥२॥
गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः । तत्सद इति तच्छब्देन स्वर्गः परामृश्यते । तत्र सीदन्तीति तत्सदः स्वर्गसदः “क्विप्॥५।१।१४८॥ इति क्विप् । यौगिकत्वात् द्युसद्मान इत्यादयः ॥ १॥ न म्रियन्त इत्यमराः अमरशब्दश्चिरस्थायित्वादिलक्षणया देवेषु यौगिको रूढश्च ॥२॥ ॥१॥ दीव्यन्ति क्रीडन्तीति देवाः “लिहादिभ्यः"॥५।१।५०॥ इत्यच् ॥ ३ ॥