________________
.२८
अभिधानचिन्तामणौ
. शोभनं श्रेयः श्वःश्रेयसं, श्व आगामि श्रेयो वा। "निसश्च श्रेयसः” ॥७॥३॥ १२२॥ इत्यत्समासान्तः ॥१॥ शोभते शुभम् ॥२॥ शेतेऽशुभमनेन शिवम् ॥ ३ ॥ कल्यते धार्यते कल्याणम् । “कल्याणपर्याणादयः" ॥ (उणा-१९३ )॥ इत्याणान्तो निपात्यते, कल्यं नीरुजत्वमणतीति वा ॥४॥ वसुमच्छब्दादीयसौ मतोरन्त्यखरादेश्च लोपे वसीयः शोभनं वसीयः श्वोवसीयसं,श्व आगामि वसीयो वा "श्वसो वसीयसः” ॥७।३।१२१॥ इत्यत्समासान्तः॥५॥ अतिशयेन प्रशस्यं श्रेयः ॥६॥ क्षीयन्ते क्लेशा . अनेन क्षेमं पुंक्लीबलिङ्गः । “अर्तीरि"॥ (उणा-३३८) ॥ इति मः ॥७॥ भवनशीलं भावुकम् ॥ ८ ॥ भवोऽस्त्यस्य भविकम् ॥ ९॥ कुश्यति पुण्यात्मना सम्बध्यते कुशलम् । “ तृपिवपिकुपिकुशि"-॥ (उणा-४६८) ॥ इत्यलक् । कुशं लातीति वा ॥ १० ॥ मङ्ग्यते सेव्यते मङ्गलम् । मृदिकन्दि-॥ ( उणा-४६५) ॥ इत्यलः ॥ ११ ॥ भन्दते भद्रं “भन्देर्वा" ॥ ( उणा-३९१ )॥ इति रो नलुक् च, भन्द्रमपि ॥ १२ ॥ माद्यति हृष्यत्यनेन मद्रम् । “भीवृधि"-॥ ( उणा-३८७ )॥ इति रः ॥ १३ ॥ शस्यते स्तूयते इति शस्तम् । प्रशस्तमित्यपि ॥ १४ ॥ शेषश्चात्र “भद्रे भव्यं काम्यं सुकृतसूनृते” ॥ ८६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां खोपज्ञाभिधानचिन्तामणिनाममालाटीकायां
देवाधिदेवकाण्डः प्रथमः ॥ १॥
अर्हम्
अथ देवकाण्डः ।
- अथ द्वितीयं देवकाण्डं व्याख्यायते । तत्र देवानामाश्रयः खर्ग इति प्रथम खर्गनामान्युच्यन्ते
स्वस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः। .
गौस्त्रिदिवमूर्ध्वलोकः सुरालयः
खर्यते सुखहेतुतया कथ्यते इति स्वर्गः “गम्यमिरमि"-॥ (उणा-९२) ॥ इति गः । सुष्टु अर्यते इति वा भावाकोंर्घञ् ॥ १॥ तृतीयं विष्टपं त्रिविष्टपम् । "भूर्भुवःस्वः” इति श्रुतेः, अत्र मयूरव्यंसकादित्वात्समासे पूरणप्रत्ययलोपः। त्रिपिष्ट--पमिति-प्राच्याः, ते हि प्रायेण पवौ शसौ च व्यत्यस्य पठन्ति ॥ २॥ युंक् अभिगमे द्यौति अभिगच्छति अमूं सुरजन इतिः "शुगमिभ्यां डोः” ॥ (उणा-८६७) ॥