________________
१ देवाधिदेवकाण्डः ।
२७
मोक्षशास्त्राध्ययनं प्रणवजपो वा ॥ ३ ॥ तप्यते तदिति तपश्चान्द्रायणादि ॥ ४ ॥ देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः सम्भेदः ॥ ५॥
करणं पुनरासनम् ॥८२॥ क्रियते मनोऽवश्यमनेन करणम् ॥ १ ॥ आस्यतेऽनेन आसनं पद्मासनादि ॥ २ ॥ ८२ ॥
प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । प्राणस्य आयमनं प्राणायामः ॥१॥ प्राणस्य यमनं प्राणयमः ॥२॥ सत्यासने बाह्यस्य वायोराचमनं श्वासः, कोष्ठ्यस्य वायोनिःश्वसनं प्रश्वासः, तयो रोधनं गति
च्छेदः ॥
प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥८॥ . प्रतीपमाहरणं विषयेभ्यः इन्द्रियाणां प्रत्याहारः ॥ १ ॥ ८३ ॥
धारणा तु कचिद्धयेये चित्तस्य स्थिरबन्धनम् । धारणं धारणा क्वचिदिति देवतादौ ध्यातव्ये चित्तस्य स्थिरो बन्धः स्थैर्यमिति यावत् ॥
ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥ ध्यायते ध्यानं विषये तस्मिन्निति देवतादौ ध्येये एका प्रत्ययान्तरेणापरामृष्टा प्रत्ययस्य ध्येयालम्बनस्य सन्तति: सदृश: प्रवाह इति ॥ ८४ ॥
समाधिस्तु तदेवार्थमात्राभासनरूपकम् । । सम्यगाधीयते समाधिः तदेव ध्यानमेवार्थमात्राभासनरूपं ध्येयाकारनिर्भासात्मकं ध्येयखभावावेशात् ॥
उपसंहारमाह• एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ॥८५॥ स्पष्टम् ॥ ८५॥
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥८६॥
, एकम् । २ एकम् । ३ एकम् ।