________________
३ मर्त्यकाण्डः।
२८७
सर्गस्य-" ॥ ४॥२॥३४ ॥ इति ह्रखः ॥ ॥ ५॥ परिवहति वर्धते, परिवहते प्राधान्यं भजति, हिनस्ति वा, परिवहत्युद्यच्छते वाऽनेन परिवर्हः परिवहणमपि ॥ ६॥ तन्यते तन्त्रम् ॥ ७ ॥ उपक्रियतेऽनेनोपकरणम् , परिजनोऽपि ॥ ८॥
राजशय्या महाशय्या राज्ञः शय्या राजशय्या ॥ १ ॥ महती चासौ शय्या च महाशय्या ॥ २ ॥
भद्रासनं नृपासनम् ॥ ३८० ॥ भद्रस्यासनं, भद्रं रूप्यादिमयं वा आसनं भद्रासनम् ॥ १॥ ३८॥
सिंहासनं तु त? तद् नृपासनं हेम्नो विकारो हैमम् , हेमादित्वाद, सिंहोपलक्षितमासनं सिंहासनम् ॥ १॥
छत्रमातपवारणम् । छाद्यतेऽनेन छत्रं त्रिलिङ्गः “त्रद्" ॥ ( उणा-४४६ ) ॥ इति त्रट् “ छदेरिस्मन्-" ॥४ । २ । ३३ ॥ इति इखः ॥ १॥ आतपो वार्यतेऽनेन आतपवारणम् , आतपत्रोष्णवारणादयोऽपि ॥२॥
शेषश्चात्र- राजश्छत्रे नृपलक्ष्म ॥
चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ३८१ ॥ चर्या इदं चामरम् ॥ १॥ वालानां व्यजनं वालव्यजनम् ॥ २ ॥ रोम्णां : गुच्छो रोमगुच्छः ॥ ३ ॥ प्रकीर्यते विक्षिप्यते प्रकीर्णकम् ॥ ४ ॥३८१ ॥
शेषश्चात्र- चमरः स्यात्तु चामरे ॥
स्थगी ताम्बूलकरङ्कः स्थग्यतेऽनया स्थगी ॥ १ ॥ ताम्बूलस्य करङ्कः स्थानं ताम्बूलकरङ्गः ॥२॥
भृङ्गारः कनकालुका। प्रियते भृङ्गारः "द्वारशृङ्गार-" ॥ (उणा-४११) ॥ इत्यारे निपात्यते ॥१॥ कनकस्यालः कनकालः, के कनकालुका ॥ २ ॥
.. भद्रकुम्भः पूर्णकुम्भः भद्रार्थ, भद्रार्थो वा कुम्भो भद्रकुम्भः ॥१॥ पूर्णश्वासौ कुम्भश्च पूर्णकुम्भः॥२॥
पादपीठं पदासनम् ॥ ३८२ ॥ पादयोः पीठं पादपीठम् ॥१॥ पदयोरासन पदासनम् ॥२॥ ३८२ ॥
अमात्यः सचिवो मन्त्री धीसखः सामवायिकः ।