________________
२८६
अभिधानचिन्तामणी
कस्यापत्यं चौलुक्यः, गर्गादित्वाद् यञ्, चुलुके भवश्चु लुक्यस्तस्यायमिति वा ॥२॥ राजते सप्ताङ्गराज्येनेति राजा, क्षमादिगुणधारणादृषिः, राजा चासौ ऋषिश्व राजर्षिः ॥३॥ अर्हन् देवताऽस्य आर्हतः, परमः क्षमादिगुणधारणात् स चासावार्हतश्च परमार्हतः ॥४ ॥ ३७६ ॥ मृतस्य स्वं मृतस्वं निर्वीराद्रविणं तद् मुञ्चति न गृह्णाति मृतस्वमोक्ता ॥५॥ अहिंसादिलक्षणो धर्मः स एव आत्माऽस्य धर्मात्मा ॥ ६ ॥ मारिं प्राणिवधं व्यसनानि मृगयाद्यूतमद्यपानादीनि च सर्वथा लोके वारयति निषेधयति मारिवारकः,
व्यसनवारकः ॥ ७ ॥
राजबीजी राजवंश्यः
राजबीजमस्त्यस्य राजबीजी ॥ १ ॥ राजवंशे साधुः राजवंश्यः ॥ २ ॥ बीज्यवंश्यौ तु वंशजे ॥ ३७७ ॥
बीजे साधुर्बीज्यः, यथा सूर्यबीज्यो रामः ॥ १ ॥ वंशे साधुः, वंश्यः ॥ २ ॥ ३७७ ॥
स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः
स्वामी राजा, अमात्यो मन्त्री, सुहृद् मित्रम्, कोशो माण्डागारः, राष्ट्रं जनपदः, दुर्गे कः, बलं सैन्यम्, एतानि सप्त राज्यस्याङ्गान्यारम्भकाणि राज्याङ्गानि, प्रक्रियत आभिरिति प्रकृतयः ॥ १ ॥
पौराणां श्रेणयोऽपि च ॥ ३७८ ॥
भवो वा
एकमुख्यः सजातीयसमूहः श्रेणिः, प्रकृतयो राज्याङ्गानीत्येव, यत्कात्यः“अमात्याद्याश्च पौराश्च सद्भिः प्रकृतयः स्मृताः" इति ॥ ॥ ३७८ ॥
तन्त्रं स्वराष्ट्रचिन्ता स्यात्
तन्यते तन्त्रं “हुयामा - " ॥ ( उणा - ४५१ ) ॥ इति त्रः, तन्त्र्यते वा, स्वराष्ट्रस्य रक्षणपोषणादिका चिन्ता ॥ १ ॥
आवापस्त्वरिचिन्तनम् |
आ उप्यते आवापः, सन्ध्यादिषाड्गुण्येन परमण्डलचिन्ता ॥ १ ॥
परिस्यन्दः परिकरः परिवारः परिग्रहः || ३७९ ॥ परिच्छदः परिवर्हस्तन्त्रोपकरणे अपि ।
परिस्यन्दते परिस्यन्दः ॥ १ ॥ परिकीर्यते, परिकरोति वा परिकरः ॥ १ ॥ परिवार्यतेऽनेन, परिवारयति वा परिवारः ॥ ३ ॥ परिगृह्यते परिग्रहः ॥ ४ ॥३७९ ॥ परितश्छाद्यतेऽनेन परिच्छदः " पुंनाम्नि - " ॥ ५।३।१३० ॥ इति घे “ एकोप