________________
३ मकाण्ड: ः ।
अथ तान् क्रमेणाह -
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।
आनन्दो नन्दनः पद्मो रामः
न चलति सत्त्वादचलः, स्थैर्यादचल इव वा ॥ १ ॥ विजयते विजयः ॥२॥ भद्रयुक्तत्वाद् भद्रः ॥ ३ ॥ शोभना प्रभाऽस्य सुप्रभः ॥ ४ ॥ शोभनं दर्शनमस्य सुदर्शनः ॥ ५ ॥ आनन्दयांत लोकमानन्दनः ॥ ६ ॥ नन्दयति नन्दनः ॥ " पद्यते पद्मः ॥ ८ ॥ रमते रामः । एते च यथाक्रमं त्रिपृष्टादिवासुदेवानामग्रजाः प्रजापत्यादिसंभवाः ॥ ९ ॥
विष्णुद्विषत्वमी || ३६२ ॥
अमी वक्ष्यमाणा अश्वग्रीवादया विष्णूनां त्रिपृष्ठादीनां यथाक्रमं प्रतिपक्षाः ॥ ३६२ ॥
अथ तानाह
अश्वविस्तारकश्च मेरको मधुरेव च । निशुम्भबलिप्रह्लादलङ्केश मगधेश्वराः ॥ ३६३ ॥
रस्य
अश्वस्येव ग्रीवाऽस्य अश्वग्रीवः ॥ १ ॥ तारयति तारकः ॥ २ ॥ मां लक्ष्मीमीरयति मेरकः ॥ ३ ॥ मन्यते सर्वमसारं मधुः, यस्य कैटभो भ्राता ॥ ४ ॥ निशुम्भयति शत्रून् निशुम्भः ॥ ५ ॥ वलति प्राणिति बलिः ॥ ६ ॥ प्रह्लादते प्रह्लादः ॥ ७ ॥ लङ्काया ईशो लङ्कशो रावणः ॥ ८ ॥ मगधानामीश्वरो मगधेश्वरो जरासन्धाख्यः ॥ ९ ॥ ३६३ ॥
उपसंहारमाह
जिनैः
२८१
ः स्युः शलाकापुरुषा अमी ।
सह त्रिषष्टिः
:
जिनैर्ऋषभादिभिश्चतुर्विंशत्या सार्धममी द्वादश चक्रवर्तिनः, नव वासुदेवाः, नव बलदेवाः, नव प्रतिवासुदेवाश्चेति त्रिषष्टिः शलाकाभूताः शलाकापुरुषाः पुरुषेषु जातरेखा इत्यर्थः ॥
आदिराजः पृथुर्वेन्यः
आदिश्चासौ राजश्च आदिराजः ॥ ३ ॥ प्रथते इति पृधुः "अभिप्रथिभ्यामृच ॥ (उणा - ७३०) ॥ इत्युः ॥ २ ॥ वेनस्यापत्यं वैनिः, ततः खार्थे ये वैन्यः ॥३॥
""
मान्धाता युवनाश्वजः ॥ ३६४ ॥
धारयति मान्धाता, इन्द्रो हि जातमात्रस्यास्य मातुरभावाद् मां धास्यतीत्यभिधायाऽमृतस्राविणीमङ्गुलिममुं पायितवानिति प्रसिद्धिः ॥१॥ युवनाश्वाज्जातो युवनाश्वजः ॥ २ ॥ ३६४ ॥