________________
२८०.
अभिधानचिन्तामणौ-... "दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः।
नाम तस्याकरोत्सूनोरुत्सवेन महीयसा" ॥ १ ॥ इति। अथ द्विपृष्ठो ब्रह्मसंभवः । द्वौ वंशौ पृष्ठेऽस्य द्विपृष्ठः ॥ १ ॥ ब्रह्मणो राज्ञः संभवति ब्रह्मसंभवः ॥ २ ॥
स्वयंभू रुद्रतनयः स्वयं भवतीति स्वयंभू ः ॥ १॥ रुद्रनृपतेस्तनयो रुद्रतनयः ॥ २ ॥ __ सोमभूः पुरुषोत्तमः ॥ ३५९ ॥ सोमाद् राज्ञो भवति सोमभूः ॥ १ ॥ पुरुषेषूत्तमः पुरुषोत्तमः ॥२॥३५९॥
शैवः पुरुषसिंहः शिवस्य राज्ञोऽपत्यं शैवः, शिवादित्वादण् ॥१॥ पुरुषेषु सिंह इव पुरुषसिंहः॥२॥
अथ महाशिरःसमुद्भवः ।
स्यात्पुरुषपुण्डरीकः महाशिरसो राज्ञः समुद्भवति महाशिरःसमुद्भवः ॥ १ ॥ पुरुषेषु पुण्डरीको व्याघ्र इव पुरुषपुण्डरीकः ॥ २ ॥
दत्तोऽग्निसिंहनन्दनः ॥ ३६० ॥ दीयते स्म दत्तः ॥ १ ॥ अग्निसिंहस्य राज्ञो नन्दनः अग्निसिंहनन्दनः
नारायणो दाशरथिः नुर्धर्म नराणां समूहो वा नारम् , नारमयते नारायणः ॥१॥ दशरथस्थापत्यं दाशरथिः ॥ २॥
कृष्णस्तु वसुदेवभूः । कृष्णवर्णत्वात् कृष्णः, कति शत्रूनिति वा ॥१॥वसुदेवाद् भवति वसुदेवभूः॥२॥
वासुदेवा अमी कृष्णा नव वसुभिर्दीव्यन्ते वसुदेवास्त एव प्रज्ञाद्यणि वासुदेवाः, अमी पूर्वोक्ताः, कृष्णा वर्णेनेति ॥
शुक्ला बलास्त्वमी ॥ ३६१ ॥ नव इत्येव अमी वक्ष्यमाणाः, बलमस्त्येषां बलाः, बलदेवैकदेशो वा । शुक्ला वर्णेन ॥३६१॥