________________
२७७
३ मर्त्यकाण्डः । दशैवेन्धनमस्य दशेन्धनः ॥ ७॥ ।
व्यजनं तालवृन्तं व्यजन्ति विक्षिपन्ति वातमनेन व्यजनम्, वीजनमपि ॥१॥ तालस्येव वृन्तमस्य तालवृन्तम् , तालवृन्तैरुम्भ्यत इत्येके ॥ २ ॥
तद् धवित्रं मृगचर्मणः ॥ ३५१ ॥ । तद् मृगचर्मणा निर्मितं धूयतेऽग्निरनेन धवित्रम् “लूधूसूखनि-" ॥५॥२॥८॥ इति इत्रः । एतच्च यज्ञोपकरणे प्रसिद्धम् ॥ १ ॥ ३५१ ॥
आलावर्त तु वस्त्रस्य वस्त्रस्य व्यजनमारादावर्त्यते आरावतम् , पृषोदरादित्वात् ॥ १ ॥
कङ्कतः केशमार्जनः ।
प्रसाधनश्च कङ्कत्ते याति शिरः कङ्कतः, त्रिलिङ्गः, "दृपृभृ." ॥ ( उणा २०७)॥ इत्यतः, कङ्कान् दत्तांस्तनोति वा ॥१॥ केशा माय॑न्तेऽनेन केशमार्जनः ॥२॥ प्रसाध्यन्ते केशा अनेन प्रसाधनः ॥ ३ ॥
अथ बालक्रीडनके गुडो गिरिः ॥ ३५२ ॥
गिरियको गिरिगुडः बालाः क्रीडन्त्यनेन बालक्रीडनकं तत्र ॥ १ ॥ गुज्यते गुडः, स्थादित्वात् कः ॥ २ ॥ गीर्यते गिरिः, पुंलिङ्गः “नाम्युपान्त्यकृगृ." ॥ ( उणा-६०९ ) ॥ इति किदिः ॥ ३ ॥ ३५२ ॥ गीर्यते याति च गिरियकः ॥ ४ ॥ गीर्यते गुज्यते च गिरिगुडः, पृषोदरादित्वात्साधू; गिरीयक-गिरिकावपि ॥ ५ ॥
समौ कन्दुकगेन्दुको । काम्यते क्रीडार्थिभिरिति कन्दुकः, पुंक्लीबलिङ्गः “ कमितिमर्दोऽन्तश्च" ॥ ( उणा-५४ ) ॥ इति उकः, कन्दुरेव वा “कुमारीकीडनेयसोः" ॥ ॥३॥१६॥ इति कः, के शिरो नमनोनमनेक्षणाद् दुनोतीति वा ॥३॥ गाते गच्छति गा गच्छन् इन्दुको गेन्दुकः, गाने इन्दुरिव वा, पृषोदरादित्वात् ; गन्दुकोऽपि ॥ २ ॥
राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः ॥ ३५३ ॥
महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ-पः । राजतेऽमात्यादिभिरिति राजा “उक्षितक्षि-" ॥ ( उणा-९०० ) ॥ इत्यन् , रज्जयति प्रजामिति वा ॥ १॥ राजते राट् “यजसृज-" ॥२।१। ८७ ॥ इति