________________
३ मर्त्यकाण्डः। .
२७५.
: तलत्यस्मिन् तल्पं, पुंक्लीबलिङ्गः "भापाचणि-" ॥ ( उणा-२९६) ॥ इति पः ॥ १॥ शेरतेऽस्यां शय्या " समज-" ॥५।३।९९॥ इति क्यपि " कृिति यि शय " ॥४।३।१०५॥ इति शयादेशः ॥ २ ॥ शय्यतेऽत्र शयनीयं “ बहुलम् " ॥५।१।२॥ इति अधिकरणेऽप्यनीयः ॥३॥ अनटि शयनं पुंक्लीबलिङ्गः ॥४॥ तल्यते. ऽत्र तलिमम् “वयिमखचिम-" ॥ (उणा-३५०)॥ इति मे निपात्यते ॥५॥३४६॥.
मञ्चमञ्चकपर्यकपल्यङ्काः खट्दया समाः । मञ्च्यते धार्यतेऽनेन मञ्चः ॥ १॥ मञ्चते मञ्चकः, पुंक्लीबलिङ्गः ॥२॥ पर्यञ्च्यते पर्यक्यते वा पर्यङ्क: " परेोङ्क- " ॥ २।३।१०३ ॥ इति लत्वे पल्यङ्कः ॥ ३ ॥ ४ ॥ खटन्ति काङ्क्षत्येनां खट्वा " लटिखटि." ॥ ( उणा-५०५)॥ इति वः ॥५॥
उच्छीर्षकमुपाद् धानवी उपरि शीर्षमस्य उच्छीर्षकम् ॥ १॥ उपशब्दाद् धानबौं उपधीयते शिरोऽस्मिन्नुपधानम् ॥२॥ उपबृह्यतेऽनेन, उपबर्हति वा, उपवर्हः शिरोनिवेशनं गण्डूकम
ख्यम् ॥ ३॥
पाले पतग्रहः ॥ ३४७ ॥
प्रतिग्राहः, पाल्यते पालः, पुंलिङ्गः तत्र, क्लीबेऽपि वैजयन्ती यदाह- " पतद्ग्रहः प्रतिग्राहः पालोऽस्त्री" इति ॥ १ ॥ गण्डूषादि पतद् गृह्णाति पतद्ग्रहः, पतद्ग्राहोऽपि ॥ २ ॥ ३४७ ॥ प्रतिगृह्णाति आचेलकादि प्रतिग्राहः, “वा ज्वलादि-" ॥५।१।६२॥ इति णः; प्रतिग्रहोऽपि ॥ २ ॥
मकुरात्मदर्शाऽऽदर्शास्तु दर्पणे । मयते मण्ड्यते वपुरनेन मकुरः " मझेर्नलुक् वोच्चास्य "॥ (उणा-४२४)। इत्युरः, मुकुरोऽपि ॥ १॥ आस्मा दृश्यतेऽनेनात्मदर्शः ॥२॥ आदृश्यते रूपमस्मिन्नादर्शः ॥ ३ दृप्यन्त्येऽनेन सुवेषा इति दर्पणस्तत्र ॥ ४ ॥
स्याद्वेत्रासनमासन्दी
वेत्रलताघटितमासनं वेत्रासनम् ॥ १ ॥ एत्य सीदन्त्यस्यामासन्दी, पृषोदरादित्वात् , गौरादित्वाद् डीः ॥२॥
विष्टरः पीठमासनम् ॥ ३४८ ॥ - विस्तृणातीति विष्टरः, पुंक्लीबलिङ्गः " वेः स्त्रः " ॥ २।३।२३ ॥ इति षत्वम् । ॥ १ ॥ पीयते उपवेशनेन प्रस्यते पीठं स्त्रीक्लीबलिङ्गः “पीविशि." ॥ ( उणा- ।