________________
अभिधानचिन्तामणौ
कुथ्यते क्लिश्यते कुथः, त्रिलिङ्गः, स्थादित्वात्कः, क्रियते कीर्यते वा “पथयूथ - " ॥ ( उणा - २३१) ॥ इति थे निपात्यते तत्र ॥ १ ॥ वर्ण्यते वर्णः, वर्णकम्बलिकादेशो वा भीमवत् ॥ २ ॥ परिस्तोम्यते प्रस्तीर्यते परिस्तोमः, वर्णपरिस्तोम इत्यखण्डमन्ये ॥ ३ ॥ प्रवीयते प्रवेणिः “ कावा - " ( उणा - ६३४ ) ॥ इति णिः, ङयां प्रवेणी ॥ ४ ॥ नवं तनोत्यात्मानं नवतं " क्वचित् ॥ ५।१।१७१ ॥ इति डः, ॥ ५ ॥ आस्तीर्यते आस्तरः, आस्तरणमपि; अयं च हस्तिरथप्रावरणादावुपयुज्यते, यद्वाचस्पतिः- “ विनियोगस्त्वस्य हस्तिरथप्रावरणादिषु " इति ॥ ६ ॥
99
२७४
अपटी काण्डपटः स्यात् प्रतिसीरा जवन्यपि ॥ ३४४ ॥ तिरस्करिणी
प्रावरीतुमयोग्यत्वाद् न पटी अपटी ॥ १ ॥ काण्डः कुत्सितः पटः काण्डपटः ॥ २ ॥ प्रतिसिन्वन्त्येनां प्रतिसीरा “चिजि - " ॥ ( उणा - ३९२ ) ॥ इति रः, दीर्घत्वं च ॥ ३ ॥ जबन्तेऽस्यां जवनी, यमनीत्यपि ॥ ४ ॥ ३४४॥ तिरस्करोति छादयति तिरस्करिणी बाहुलकाद् हूखः ॥ ५ ॥
अथोलोचो वितानं कदकोऽपि च । चन्द्रोदये
उपरि लोच्यते उल्लोचः, उल्लुच्यतेऽपनीयतेऽनेनाऽऽनपादीनि वा ॥ १ ॥ चितन्यते वितानं, पुंक्लीवलिङ्गः ॥ २ ॥ कुत्सितमकति कदकः ॥ ३ ॥ वस्त्रकृतैश्चन्द्रैरुदयते चन्द्रोदयस्तत्र, चन्द्रोदय इवोज्ज्वलो वा ॥ ४ ॥
स्थूलं दूप्ये
स्थति संत्रणोति स्थुलं वस्त्रवेश्म, तिष्ठत्यत्रेति वा स्थावकि ( उणा - ४८६ ) ॥ इति किदुलः ॥ १ ॥ दूष्यतेऽनेनाऽन्यदर्शनं तत्र ॥२॥
केणिका पटकुट्यपि || ३४५ ॥ गुणलयनिकायां स्यात्
किणः सौत्रः, केणन्ति गच्छन्त्यत्र केणिका " नाम्नि पुंसि " || ५|३|१२१ ॥ इति णकः ॥ १ ॥ पटानां कुटी पटकुटी ॥ २ ॥ ३४५ ॥ गुणा लीयन्तेऽस्यां गुणलयनी के गुणलयनिका, तत्र ॥ ३ ॥
संस्तरस्रस्तरौ समौ |
समन्तात्तीयते संस्तरः पल्लवादिरचिता शय्या प्रस्तरोऽपि ॥१॥ स्रंसते ऽत्रेति खस्तरः जठर- ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते ॥ २ ॥
"
तल्पं शय्या शयनीयं शयनं तलिमं च तत् ॥ २४६ ॥
66
6. ८
11