________________
३ मयंकाण्डः ।
२७३ चुलिः सौत्रः, निचुल्यतेऽनेन निचोलो येन तूलशय्यादि प्रच्छाद्यते ॥ १॥ प्रच्छाद्यतेऽनेनं प्रच्छदः “ पुनाम्नि-" ॥५।३।१३०॥ इति घे " एकोपसर्गस्य-" ॥४॥२॥३४॥ इति इखः, स चासौ पटश्च प्रच्छदपटः ॥ २॥ निचोलति निचुलः,' गौडस्तु- " निचोलस्तु निचुलकम् ” इति क्लीबमाह ॥ ३ ॥ उत्तरं छाद्यतेऽनेनोसरच्छदः ॥४॥३४॥
उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते ।
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥३४१॥ 'पूर्ण पात्रमस्मिन् पूर्णपात्रम् ॥ १ ॥ पूर्ण आनकोऽत्र पूर्णानकम् ॥२॥ ३४१॥
तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपदं हि यत् । प्रगतं पदं प्रपदं पादानमित्यर्थः, प्रपदाद् आ आप्रपदं तद् व्याप्नोत्याप्रपदीनं " आप्रपदम् ” ॥७॥१।९५॥ इतीनः ॥ १॥
चीवरं भिक्षुसङ्घाटी चीयते चीवरं " नीमकुतुचेदीर्घश्च" ॥ (उणा-४४३) ॥ इति वरट् ॥१॥ संघमटति संघव्यते वा संघाटी मुनिजनाच्छादनं, भिक्षणां संघाटी भिक्षुसंघाटी॥२॥
जीर्णवस्त्रं पटच्चरम् ॥ ३४२ ॥ पट इवाचरत् पटत् भूतपूर्व पटत् पटच्चरम् “ भूतपूर्व प्चरट् ॥ ५ ॥ २ ॥ ७८ ॥ पटच्चरः पटो जीर्णः ” इति पुंसि माला ॥ १ ॥ ३४२ ॥
शाणी गोणी छिद्रवस्त्रे शणस्येयं शाणी ॥ १॥ गवा नीयते गोणी " क्वचित् " ॥५॥१॥१७१॥ इति डे पृषोदरादित्वाद् णत्वं “ भाजगोण-" ॥२॥४॥३०॥ इति डीः" छिद्रं च तद्वस्त्रं च छिद्रवस्त्रं तत्र ॥ २॥.
जला क्लिन्नवाससि । जलेना जलाय ॥ १॥
पर्यस्तिका परिकरः पर्यवश्वावसक्थिका ॥ ३४३ ॥ पर्यस्यते वेष्टयतेऽनया पर्यस्तिः, के पर्यस्तिका ॥१॥ परिक्रियते वपुरनेन परिकरः " पुग्नानि." ॥५॥३।१३०॥ इति घः ॥२॥ पर्यङ्कयतेऽसौ पर्यङ्कः, परिगतोऽङ्कमिति वा; पल्यकोऽपि ॥३॥ अवनद्धे अवकृष्टे वा सक्थिनी अस्यामवसक्थिका “सक्थ्यक्ष्णः-"॥७॥३।१२६॥इति टसमासान्ते डीः, ततः स्वार्थे कः॥४॥३४३॥
कुथे वर्णः परिस्तोमः प्रवेणीनवतास्तराः ।