________________
.२७२
अभिधानचिन्तामणौ
"चलनी त्वितरस्त्रियाः
इतरस्याः स्त्रिया अर्धोरुकवस्त्रं चलत्यनया चलनी ॥ १ ॥
चोलः कञ्चुलिका कूर्पासकोऽङ्गिका चकञ्चुके ॥ ३३८ ॥
""
चुलिः सौत्रः, चुल्यतेऽनन चोलः ॥ १ ॥ कञ्च्यते दीप्यतेऽनया, कच्यते बध्यते वा कञ्चुली " कुमुलतुमुल- ॥ ( उणा - ४८७ ) ॥ इत्युले निपात्यते, के कञ्चुलिका अर्थात् स्त्रिया एव, कं चोलतीति वा ॥ २ ॥ कुरांत कूर्पासः “ कृकुरिभ्यां पासः ॥ ( उणा - ५८३ ) | के कूर्पासकः, कूर्परेऽस्यते वा, कूर्पासोऽपि
,,
॥ ३ ॥ अङ्गस्य प्रतिकृतिरङ्गिका ॥ ४ ॥ कञ्च्यते बध्यते कञ्चुकः, पुंक्लीबलिङ्गः कञ्चुकां- ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते, तत्र ॥ ५ ॥ ३३८ ॥
"
शाटी चोटी
66
शाटयति कटिं शास्तालव्यादिः, ङयां शाटी पुंस्त्रीलिङ्गः, स्वार्थे के तु शाटकः क्लीवलिङ्गः || १ || चोटयल्पीभवति चोटः, ड्यां चाटी, पुंस्त्रीलिङ्गः ॥ २ ॥ अथ नीशारो हिमवातापहांशुके ।
निशीर्यते शीताद्युपद्रवोऽनेन नीशारः "श्रो वायुवर्ण” ॥ ५ । ३ । २० ॥ इति घञ्, यल्लक्ष्यम् – “गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः" इति ॥ १ ॥ शेषश्चात्र - अथ हिमबातापहांशुके द्विखण्डको वरकश्च ॥
कच्छा कच्छाटिका कक्षा परिधानाऽपराञ्चले ॥ ३३९॥
कच्यते बध्यते कच्छा "तुदिमदि - " ॥ ( उणा - १२४) ॥ इति छक् ॥ १ ॥ कच्छैव कच्छाटी ग्रामटीवधूटीवत् के कच्छाटिका "कच्छाटी पुस्त्रियाः" इति व्याडिः ॥ २ ॥ कषति गुह्यं कक्षा " मावा - " ॥ ( उणा - ५६४ ) ॥ इति सः, परिधानस्य पश्चादश्चले ॥ ३ ॥ ३३९ ॥
कौपीनं
कक्षापटस्तु
"
कक्षायाः पटः कक्षापटः कक्षापुट इत्येके ॥ १ ॥ कूपप्रवेशनमर्हति कौपीनम्, अयं पायूपस्थावरणे चीवरखण्डे रूढः " शालीन कौपीन- ' ॥ ६ ॥ ४ । १८५॥ इति निपात्यते ॥ २ ॥
समौ नक्तककर्पटौ ।
"
नह्यते शिरसि नक्तकः " कीचक- ॥ ( उणा - ३३ ) ॥ इत्यके निपात्यते नक्तं भव इति वा, द्रवद्रव्यं येन पूयते तत्र रूढोऽयं तत्तुल्येऽपि वस्त्रे प्रतीतां वर्तते ॥ १ ॥ कल्पते कर्पटः, पुंक्लीबलिङ्गः “ दिव्यवि- ” ॥ ( उणा - १४२ ) इत्यटः ॥ २ ॥
निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदः ॥ ३४० ॥