________________
३ मयंकाण्डः।
२६९
शेषश्चात्र-नूपुरे तु पादशीली मन्दीरं पादनालिका । अलङ्कारशेषश्चात्र- पादाङ्गुलीयके पादपालिका पादकीलिका ॥
अंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराऽऽच्छादौ सिक् चेलवाससी ॥ ३३० ॥
पटः प्रोतः
अश्नुते वपुरंशुकं " कञ्चुकांशुक-" ॥ ( उणा-५७ ) ॥ इत्युके निपात्यते, अंशून् तन्तून् कायतीति वा ॥ १ ॥ वस्यते छाद्यतेऽनेन वस्त्रम् , पुंक्लीबलिङ्गः “हुयामा-" ( उणा-४५१ ) ॥ इति त्रः ॥ २ ॥ अमत्यनेन शोभामम्बरं “ जठर-" । ( उणा-४०३ ) ॥ इत्यरे निपात्यते ॥ ३ ॥ सिच्यते सिचयः “ लादिभ्यः कित्" ।। ( उणा-३६७ ) ॥ इत्ययः ॥ ४ ॥ वस्यतेऽनेन वसनम् ।। ५ ॥ चीयते तन्तुभिवीरं " चिजि-" ।। ( उणा-३९२ ) ॥ इति रः, दीर्घत्वं च ॥ ६ ॥ आच्छाद्यतेऽनेनाऽऽच्छादः “युवर्ण-" ॥५।३।२८ ॥ इत्यल् ; आच्छादनमपि ॥ ७ ॥ सिश्चति सिच्यते वा सिक, स्त्रीलिङ्गः ॥ ८॥ चिल्यते, चेलति वा चेलम् ॥ ९ ॥ वस्यतेऽनेन वासः “वस्त्यगिभ्यां णित्"॥(उणा-९७०)। इत्यस् ॥१०॥३३०॥पटति विस्तीर्यते पटः, त्रिलिङ्गः “सुचेलकः पटोऽस्त्री" इत्यमरो विशेषमाह ॥ ११ ॥ प्रकर्षणोयते प्रोतः, पुंसि गौडः, क्लीबे वाचस्पतिः ॥ १२ ॥
शेषश्चात्र-वस्त्रे निवसनं वनं सन्नं कर्पटमित्यपि ॥
- अञ्चलोऽस्यान्तः अस्यांशुकस्य प्रान्तः, अञ्चति वस्त्रं शोभामनेनाञ्चलः, पुंक्लीवलिङ्गः 'मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यलः ॥१॥
वर्तिर्वस्तिश्च तद्दशाः। ___ वर्ततेऽचलान्ते वर्तिः “ विदिवृतेर्वा " ॥ ( उणा-६१० ) इति इः ॥ १॥ वस्यतेऽनया वस्तिः, अच्छिन्नदशस्य वस्त्रस्याच्छादनाम्नानात् , पुंस्त्रीलिङ्गौ “प्लुज्ञा-'॥ ( उणा-६४६ ) ॥ इति तिः ॥२॥ दश्यन्ते दशाः पुंस्त्रीलिङ्गः, बहुवचनान्तश्च, तस्य वस्वाञ्चलस्य दशास्तद्दशाः ॥ ३ ॥
शेषश्चात्र- दशास्तु क्त्रपेश्यः ॥
पत्रोणे धौतकौशेयम् लकुच-वटादीनां पत्रेषु कृमिलालोर्णाकृतं पत्रोर्ण पृषोदरादित्वात् ॥ १॥ धौतं च तत्कौशयं च धौतकौशयम् ॥ २ ॥
उष्णीषो मूर्धवेष्टनम् ॥ ३३१ ॥
३५