________________
३ मर्त्यकाण्डः ।
२६७ गुच्छार्ध षोड़श लता अल्पत्वाद् माणवः ॥१॥ माणवार्धमष्टौ लता मन्यते स्तूयते मन्दरः ॥ १ ॥ ३२४ ॥ मन्दरार्धं चतस्रो लता गोस्तनवल्लम्बमानाः ॥१॥ गोस्तनस्यार्ध द्वे लते गोपुच्छाकृतित्वाद् गोपुच्छः ॥१॥ अन्ये तु
"चतुःषष्टिलतो हारोऽथाष्टहीनो यथोत्तरम् ।। रश्मिकलापो माणवकोऽर्धहारोऽर्धगुच्छकः ॥ १॥
कलापच्छन्दो मन्दरस्य गुच्छसप्ततियष्टिकः । ” इत्याहुः ॥ अथोपसंहारमाह- इति हारा यष्टिभेदात् इत्येवं लताभेदाच्चतुर्दश हारा इति ॥
एकावल्येकयष्टिका ।। ३२५ ॥
कण्ठिकाऽपि यष्टिलता सरिकेत्येकार्थी एका यष्टिरस्या एकयाष्टिका, एका आवलते एकावली ॥ १॥ २ ॥ ३२५ ॥ कणति कण्ठते वा कण्ठा, के कण्ठिका ॥ ३ ॥
अथ नक्षत्रमाला तत्संख्यमौक्तिकैः । नक्षत्रसंख्यैः सप्तविंशत्या मौक्तिकैनक्षत्रमालेव नक्षत्रमाला ॥ १ ॥
केयूरमङ्गदं बाहुभूषा : के बाहुशीर्षे यौति केयूर, पृषोदरादित्वात् ॥ १ ॥ अङ्गं दयतेऽङ्गदम् “अङ्गदो दोभूषा" इति पुंस्यमरः ॥ २ ॥ ३ ॥
अथ करभूषणम् ॥ ३२६ ॥ कटको वलयं पारिहार्यावापौ च कङ्कणम् ।
हस्तसूत्रं प्रतिसरः . करस्य भूषणं करभूषणम् ॥१॥ ३२६ ॥ कटति कटकः “वृकृत-" ॥ (उणा-५४०)॥ इत्यकः ॥ २॥ वलते वलयं “कुगुवलि-" ॥ (उणा-३६५) ॥ इत्ययः ॥ ३ ॥ परिहारे भवः पारिहार्यः "परिमुखादे-" ॥ ६।३। १३६ ॥ इति ज्यः, पारिवद् ह्रियते वा परिहार्य एव वा, प्रज्ञादित्वादण् पारिहार्यमित्यन्ये ॥ ४ ॥ आ उप्यते आवापः ॥ ५ ॥ कङ्कते हस्तं कङ्कणम् ॥ ६ ॥ हस्ते सूत्र्यते हस्तसूत्रम् । एते सप्त पुंक्तीबलिङ्गाः ॥ ७ ॥ प्रतिसरति प्रतिसरः, त्रिलिङ्गः, केचित्तु कङ्कणादन्ि मङ्गल्यसूत्रवाचकत्वेन पृथगाहुः ॥ ८ ॥
ऊर्मिका त्वङ्गुलीयकम् ॥ ३२७ ॥