________________
२६६. अभिधानचिन्तामषौ
'हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः।
ह्रियतेऽनेन चित्तमिति हारः, पुंस्त्रीलिङ्गः॥१॥ मुक्ताशब्दात् परे प्रालम्बादयः, मुक्ताप्रालम्बः ॥२॥ मुक्तास्रक् ॥३॥ मुक्ताकलापः ॥४॥ मुक्तावली ॥५॥ मुक्तालता ॥६॥
देवच्छन्दः शतं उत्तरत्र ‘पञ्च हारफलं लताः' इत्यतो लता इति सम्बध्यते तेन शतंलतेति लभ्यते, देवानां छन्दोऽभिप्रायोऽत्र देवच्छन्दः ॥१॥
साष्टं विन्द्रच्छन्दः सहस्रकम् ॥ ३२२ ॥ अष्टोत्तरं सहस्रं लताः, इन्द्रस्य छन्दोऽन्द्रच्छन्दः ॥१॥ ३२२ ॥ ।'
तदर्धे विजयच्छन्दः तस्येन्द्रच्छन्दस्यार्ध चतुरधिकानि लतानां पञ्चशतानीत्यर्थः, विजयाय च्छन्दोऽत्र विजयछन्दः ॥१॥
हारस्त्वष्टोत्तरं शतम् । लतानामष्टोत्तरं शतम् ॥१॥
अधै रश्मिकलापोऽस्य अस्य हारस्यार्धं चतुष्पञ्चाशल्लता इत्यर्थः, रश्मीनां कलापोऽत्र रश्मिकलापः॥१॥
द्वादश वर्धमाणवः ॥ ३२३ ॥ द्वादश लता उत्तरस्मादर्धेन माणव इव लघुत्वादर्धमाणवः ॥१॥ ३२३ ॥
द्विादशार्धगुच्छः स्यात् द्विगुणिता द्वादश लताश्चतुर्विशतिरित्यर्थः, गुच्छस्यार्धमर्धगुच्छः ॥१॥
पञ्च हारफलं लताः। पञ्चलताः, हारस्य फलमत्र हारफलम् ॥१॥
अर्धहारश्चतुःषष्टिः . चतुःषष्टिलताः, अर्ध हारस्याहारः ॥ १॥
गुच्छमाणवमन्दराः ॥३२४ ॥
अपि गोस्तनगोपुच्छावर्धमधे यथोत्तरम् । यथोत्तरमर्धमधं यथा अर्धहारस्याओं द्वात्रिंशलताः, गुह्यच्छादनाद् गुच्छः ॥१॥