________________
माण.
. ३ मयंकाण्डः ।
२६३ बलिङ्गः ॥ २ ॥ २१३ ॥ परिष्क्रियतेऽनेन परिष्कारः ॥ ३ ॥ आ समन्ताद् भ्रियते शोभाऽनेनाऽऽभरणम् ॥ ४ ॥
चूडामणिः शिरोमणिः । चूडायां शिरसि च मणिश्चूडामणिः,शिरोमणिः, चूडारत्नशिरोरत्ने अपि॥१॥२॥
नायकस्तरलो हारान्तर्मणिः
नयति शोभा नायकः ॥ १॥ तरतीव कान्त्या तरल: "मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यलः ॥ २ ॥ हारस्याऽन्तमध्ये स्थितो मणिः ॥
मुकुटं पुनः ॥ २१४ ॥
मौलिः किरीट कोटीरमुष्णीषं मङ्कयते मण्ज्यते शिरोऽनेन मुकुटं “मद्देमकमुको च" ॥ (उणा-१५४)॥ इस्युटः, मुखे कुव्यते वा, क्लीबोऽयम् , पुंस्यपि वैजयन्ती, यदाह-"मौलिः कोटीरमुष्णीषं किरीटं मुकुटोऽस्त्रियाः" मकुटोऽपि ॥१॥२१४॥ मूयते शिरसि मौलिः, पुंस्त्रीलिङ्गः ॥२ कीर्यते किरीटं “तृकृकृषि-" ॥ (उणा-१५१) ॥ इति किदीटः ॥ ३ ॥ कुटति कोटीरं “कृशप." ॥(उणा-४१८) ॥ इतीरः ॥ ४ ॥ उपत्यश्रियमुष्णीषं “उषेोऽन्तश्च" ॥ ( उणा-५५६ ) ॥ इतीषः, किरीटाद्यास्त्रयः पुंक्लीबंलिङ्गाः ॥ ५ ॥
पुष्पदाम तु।
मूर्ध्नि माल्यं माला स्रक् मर्धनि पुष्पदाम मालैव माल्यं, भेषजादित्वाट ट्यण् ॥ १॥ मान्ति पुष्पाण्यस्यां माला “शामाश्या-' ॥ (उणा-४६२) ॥ इति लः, मल्यते धार्यते इति वा ॥२॥ सूज्यते पुष्पैः स्रक् "क्रुत्संपदादि-" ॥५।३।११४॥ इति क्विपि "ऋत्विज्दिश्-"
॥२।१।६९॥ इति गत्वं, सूत्रपाठाद् ऋतो रत्वं च, सर्तेरौणादिकः कज् वा ॥ ३ ॥ - गर्भकः केशमध्यगम् ॥ ३१५ ॥ . . केशमध्यगतं पुष्पदाम गर्भस्थत्वाद् गर्भकः ॥१॥२१५॥
प्रभ्रष्टकं शिखालम्बि शिखालम्बि दाम केशमध्यात् प्रभ्रश्यति स्म प्रभ्रष्टं, के प्रभ्रष्टकम् ॥ १॥
पूरोन्यस्तं ललामकम् ।
लाति शोभा ललाम मुण्डमालाख्यं “सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनि निपात्यते, लडत्यग्रे ललाममित्यदन्तं वा "रुक्मग्रीष्म-"॥ (उणा-३४६)॥ इति मे निपात्यते, द्वाभ्यामपि के ललामकम् ॥ १ ॥