________________
३ मर्त्यकाण्डः । .
२६१
सुगनाभेर्जाता मृगनाभिजा ॥१॥३०७॥ मृगनाभिजन्यत्वाद् मृगनाभिः, स्त्रीलिङ्गः ॥२॥ मृगस्य मदो मृगमदः ॥३॥ कसति कस्तूरी “सिन्दूरकर्चुर-" ॥ (उणा४३०)॥ इत्यूरे निपास्यते, विकसति सौगन्ध्यमस्या वा, के स्तूयत इति वा, पृषोदरादित्वात् ॥४॥ गन्धप्रधाना धूली गन्धधूली ॥५॥
कश्मीरजन्म घुसृणं वर्ण लोहितचन्दनम् ॥ ३०८ ॥ चाह्रीकं कुङ्कुमं वह्निशिखं कालेयजागुडे ।
सङ्कोचपिशुनं रक्तं धीरं पीतनदीपने ॥ ३०९ ॥
कश्मीरेषु जन्माऽस्य कश्मीरजन्म ॥१॥ घृस्यतेऽनेनाङ्गं, धुषते कान्ति करोति वा घुसृणं "भ्रूणतृण-" ॥ (उणा-१८६) ॥ इति णे निपात्यते ॥२॥ वर्ण्यते वर्णम् ; वर्ण्यमपि ॥ ३ ॥ लोहितं चन्दनमिव लोहितचन्दनम् ॥४॥३०८॥ वाह्लीकेषु जातं वाहीकं “कोपान्त्या-" ॥ ६।३।५६ ॥ इत्यण् , वाह्निकमपि ॥ ५ ॥ कुक्यते कुङ्कुम, क्लीबलिङ्गोऽयं, वाचस्पतिस्तु- “निदाघेऽपि कुङ्कुमः सुखः स्यात् " इति पुंस्याह । “कुन्दुमलिन्दुम-" ॥ ( उणा-३५२) ॥ इति निपात्यते ॥६॥ वतॆरिव शिखा केशरोऽस्य वह्निशिखम् ॥ ७॥ कु ईषल्लीयते कालेयम् ॥८॥ जागर्ति मण्डनेषु जागुडं “विहड." ॥ ( उणा-१७२ ) ॥ इति निपात्यते ॥ ९॥ संकाचस्य पिशुनं सूचकं संकोचपिशुनं, संकोचं पिशुनं चेति द्वयमपि ॥ १० ॥ रञ्जनाद् रक्तमत एवाऽसक्संज्ञम् ॥ ११॥ धीरं स्थिररागम् ॥ १२ ॥ पीतयत्यङ्गं पीतनम् ॥ १३ ॥ दीपयति दीपनम् ॥१४॥३०९॥ शेषश्चात्र
कुङ्कुमे तु करटं वासनीयकम् ॥ प्रियङ्गुपीतं काबेरं घोरं पुष्परजोवरम् ।
कुसुम्भं च जवापुष्पं कुसुमान्तं च गौरवम् ॥
लवङ्गं देवकुसुमं श्रीसंज्ञ . लूयते लवङ्गं “पतितमि-" ॥ ( उणा-९८ ) ॥ इत्यङ्गः ॥ १॥ देवं द्युति। मत् , देवानां वा कुसुमं देवकुसुमम् ॥ २ ॥ श्रीसंज्ञं श्रीपर्यायमित्यर्थः ॥ ३ ॥
अथ कोलकम् ।
कक्कोलकं कोशफलं कोलति कोलं, के कोलकम् ॥१॥ कचते दीप्यते ककोलं "पिञ्छोलकल्लोल-"॥ ( उणा-४९५) ॥ इत्योले निपात्यते, के ककोलकम् ॥ २ ॥ कोशे फलान्यस्य कोशफलम् ॥ ३॥
कालीयकं तु जापकम् ॥ ३१० ॥