________________
२६०
अभिधानचिन्तामणौ- ..
श्रीखण्डं रोहणद्रुमः ।
गन्धसारो मलयजश्चन्दने श्रिया खण्डयति श्रीखण्डम् ॥१॥रोहणाचलस्य हुमो रोहणद्रुमः ॥२॥ गन्धेन सारो गन्धसारः ॥३॥ मलयाद्रेर्जातो मलयजः ॥४॥ चन्द्यते ह्राद्यतेऽनेन चन्दनः "यवसिरसि-" ॥ ( उणा-२६९) इत्यनः, तत्र पुंक्लीबलिङ्गावेतौ ॥ ५॥ शेषश्चात्र- चन्दने पुनरेकाङ्गं भद्रश्रीफलकीत्यपि ॥
हरिचन्दने ॥ ३०५ ॥
तैलपर्णिकगोशीर्षों हरेरिन्द्रस्य चन्दनं हरिचन्दनं, पुंक्लीबलिङ्गस्तत्र; हरिकपिलं वा तच्चाति शीतं पीतं चाहुः, तत्र ॥१॥ ३०५ ॥ तैलपर्णो गिरिराकरोऽस्त्यस्य तैलपर्णिकः ॥२॥ गोशीर्षगिरिभवत्वाद् गोशीर्षः, पुंस्येतो, गौडस्तु- “गोशीर्ष तैलपर्णिकम्' इति क्लीबमाह ॥ १॥
पत्राङ्गं रक्तचन्दनम् ।
कुचन्दनं तामसारं रञ्जनं तिलपर्णिका ॥ ३०६ ॥ पत्रेष्वङ्गति पत्राङ्गं पतङ्गं त्वेतदपभ्रंशः ॥१॥ रक्तं च तच्चन्दनं च रक्तचन्दनम् ॥२॥ कौ चन्दनं कुचन्दनम् ॥३॥ तानेष्वरुणेषु सारं ताम्रसारम् ॥४॥ रज्यतेऽनेन रञ्जनम् ॥ ५ ॥ तिलस्येव पर्णान्यस्यास्तिलपर्णी सैव तिलपर्णिका, तिलपर्णी नदी आकरोऽस्या इत्येके ॥ ६ ॥ ३०६ ॥
जातिकोशं जातिफलं जातीलतायाः कोशं जातिकोशं. जातिसस्याख्यम् ॥ १ ॥ जात्याः फलं जातिफलम् ॥ २॥ शेषश्चात्र- जातीफले सौमनसं पुटकं मदशौण्डकम् ।
कोशफलम् ॥ कर्पूरो हिमवालुका।
घनसारः सिताभ्रश्च चन्द्रः कल्पते कर्पूरः, पुंक्लीबलिङ्गः “मीमसि-" (उणा-४२७)॥ इत्यूरः ॥१॥ हिमा चासौ वालुका च हिमवालुका ॥२॥ घनस्येव सारोऽस्य घनसारः ॥३॥ सिताभ्रसदृशत्वात् सिताभ्रः॥४॥ हादकत्वात् चन्द्रः, पुंक्लीबलिङ्गः, चन्द्रपर्याया अपि ।। ५॥
अथ मृगनाभिजा ॥ ३०७ ॥ मृगनाभिर्मगमदः कस्तूरी गन्धधूल्यपि ।