________________
३ मत्यकाण्डः ।
२५९
.. निवेश उपभोगः निष्पूर्वो विशिरुपभोगार्थे वर्तते, निर्देशनं निर्देशः ॥१॥ उपभुतिरुपभोगः ॥२॥
अथ स्नानं सवनमाप्लवः । मायते स्नानम् ॥१॥ सूयते सवनम् ॥२॥ आप्लवनमाप्लवः, आप्लावोऽपि ॥३॥
कर्पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥ ३०२ ॥
स्याद् यक्षकर्दमो मित्रैः - यक्षप्रियः कर्दमो यक्षकर्दमः, धन्वन्तरिस्तु
"कुङ्कुमागुरुकस्तूरी करं चन्दनं तथा ।
महासुगन्धमित्युक्तं नामतो यक्षकर्दमः" ॥१॥ इत्याह।
वर्तिर्गात्राऽनुलेपनी । वर्तते वर्तिः, नटादौ प्रसिद्धा “विदितेर्वा" ॥ (उणा-६१०) ॥इति इः, स्त्रीलिङ्गोऽयम् ॥१॥ गात्रमनुलिप्यतेऽनया गात्रानुलेपनी ॥ २ ॥
चन्दनागरुकस्तूरीकुङ्कुमैस्तु चतुःसम् ॥ ३०३ ॥ चन्दनादीनि चत्वारि समान्यत्र चतुःसमम् ॥ १ ॥ ३०३ ॥
अगुवंगरुराजाहै लोहं कृमिजवंशिके । अनार्यजं जोङ्गकं च
न गुरु अगुरु; अगत्यनेनाऽगरु " कटिकुटि" ॥ ( उणा-८१२ ) ॥ इत्युपलक्षणत्वादरुः, अगं रुणद्धि इति वा, पुंक्लीबलिङ्गावेतौ ॥ १॥२॥ राज्ञोऽहं राजाहम् ॥ ३ ॥ रोहति लोहं पुनपुंसकः ॥ ४ ॥ कृमिभिर्जन्यते कृमिजं "क्वचित्" ॥५।१।१७१ ॥ इति डा; कृमिजग्धमित्यपि ॥ ५॥ वंशोऽस्या अस्ति वंशिका, नीलीबलिङ्गः "वंशाभं वंशकम्" इत्यमरटीका ॥६॥ अनार्यदेशे जातमनार्यजम् ॥ जोनकगिरिभवत्वाद् जोङ्गकम् ॥ ८॥ शेषश्चात्र- अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु ॥
. वरदुमः परमदः प्रकरं गन्धदारु च ॥
मङ्गल्या मल्लिगन्धि यत् ॥ ३०४ ॥ मल्लिकाकुसुमगन्धि यदगुरु सो मङ्गले साधुर्मङ्गल्या ॥१॥ ३०४ ॥
कालागरुः काकतुण्डः काकस्य तुण्ड इव कृष्णवर्णत्वात् काकतुण्डः ॥१॥२॥