________________
३ मर्त्यकाण्डः ।
२५५ मज्जा तु कौशिकः शुक्रकरोऽस्नः स्नेहसम्भवौ ॥२९२॥ मज्जत्यस्थनि मज्जा “उक्षितक्षि-" ॥ ( उणा-९०० ) ॥ इत्यन् , नन्तः पुंस्ययम् । वाचस्पतिस्तु- “अथ मज्जा द्वयोः” इति स्त्रियामप्याह । वयं तु ब्रूमःमज्ज्यतेऽनयाऽस्थिनीति भिदाद्यङि मज्जा स्त्रीलिङ्गः ॥१॥ कुशिकस्यायं कौशिकः ॥२॥ शुक्र करोति शुक्रकरः ॥ ३ ॥ अस्थिशब्दात् स्नेहसम्भवौ- अस्थिस्नेहः, अस्थिसम्भवः, अस्थितेजोऽपि ॥ ४ ॥ ५ ॥ २९२ ॥
शुक्रं रेतो बलं बीजं वीर्य मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥२९३॥
पौरुषं प्रधानधातुः शोचन्यस्मिन् पतिते शुक्रं "ऋज्यजि-" ॥ (उणा-३८८)॥ इति किद् रः ॥ १॥ रीयते स्रवति रेतः, क्लीबलिङ्गः “घुरीभ्यां तस्” ॥ ( उणा-९७८ ) ॥ २ ॥ बलति बलम् ॥ ३ ॥ वेति प्रजायतेऽनेन बीजं "वियो जक्" ॥ (उणा-१२७) ॥ ४॥ वीर्यते वीर्य, वीरे क्लीबे साधु वा ॥ ५॥ मज्जतः समुद्भवति मज्जसमुद्भवम् ॥ ६॥ आनन्दात् प्रभवति आनन्दप्रभवम् ॥ ७॥ पुंसो भावः पुंस्त्वम् ॥ ८॥ इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् “इन्द्रियम्" ॥१।१७४॥ इति साधुः ॥९॥ किट्टेन मलेन वर्जितं किवर्जितम् ॥ १० ॥ २९३॥ पुरुषस्य भावः कर्म वा पौरुषं "पुरुषहृदया-" ॥॥१७०॥ इत्यण् ॥११॥ प्रधानं चासौ धातुश्च प्रधानधातुः ॥१२॥
लोम रोम तनूरुहम् । शिरसोऽन्यत्र रोहति रोम, क्लीबलिङ्गः “सात्मन्नात्मन्-" ॥ (उणा-९१६)। इति मनि निपात्यते, लत्वे लोम, लूयत इति वा ॥ १ ॥ २॥ तन्वां रोहति तनूरुहं, पुंक्लीबलिङ्गौ, मूलविभुजादित्वात् कः ॥ ३ ॥ - शेषश्चात्र- रोमणि तु त्वग्मलं वालपुत्रकः । - कूपजो मांसनिर्यासः परित्राणम् ॥
त्वक् छविश्छादनी कृत्तिश्चर्माऽजिनमसृग्धरा ॥ २९४ ॥ तनोति त्वक, "तने वच्” ॥ ( उणा-८७२) ॥ इति ड्वच ; सिरामांसादि त्वचतीति वा ॥१॥ छयन्ये नां छविः स्त्रीलिङ्गौ "छविच्छिवि-" ॥ (उणा७०६) ॥ इति वौ निपात्यते ॥ २ ॥ छाद्यते रुधिराद्यनया छादनी ॥ ३ ॥ कृत्यतेऽसौ कृत्तिः ॥ ४ ॥ चरत्यनेन चर्म “मन्" ॥ (उणा-९११) ॥ इति मन् ॥५॥ अजन्ति तदिति अजिनं “विपिनाऽजिना-" ॥ (उणा-२८४) ॥ इतीने निपात्यते ॥ ६॥ अमृग् धरत्यसृग्धरा' अमरस्तु-"अजिनं चर्म कृत्तिः स्त्री" इति कृत्यादीन् नि मृगयोनित्वात् पृथगाह; अत एव 'मृगा अजिनयोनयः'