________________
२५२ः .
अभिवानविन्तामगौ
हेतुतच्छील.'' ॥ ५। १ । १०३ ।। इति टः ॥ ६ ॥ घनादिभ्यः परो धातुघनधातुः ॥ ७ ॥ मूलध.तः ॥ ८ ॥ महाधातुः ॥ ९ ॥ २८४ ॥
रक्तं रुधिरभाग्नेयं विस्रं तेजोभवे रसात् । शोणितं लोहि तमसा वाशिष्ठं प्राणदाऽऽसुरे ॥ २८५ ॥ .
क्षतजं मांसकार्यत्रं । ... रक्तं वन ॥ १ ॥ रुगद्धि श्रोतांसि रुधिरं “शुषी." ॥ ( उणा-४१६ ) इति किदिरः ॥२॥ अग्नये हितमाग्नेयं “कल्यनेरेयण' ॥ ६ । १ । १७॥३।। विस्यते विलं “ ऋज्यजि.” ॥ ( उणा-३८८ ) इति किद्रः, विस्रायति वा ।।४।। रसशब्दात्परे तेजोभवे रसतेजः ।। ५ ।। रसंभवम् ।। ६ ।। शोणति शोणितं "हृश्यारुहि-" (उगा-२१०) ॥ इतीतः ॥ ७ ॥ लोहितं वर्णेन ॥ ८ ॥ अस्यत्यनेनाऽ. सृक्, क्लीवलिङ्गः “बहुलम् " ॥ ५। १।२ ॥ इति ऋक् , न सृज्यते वा ॥ ९ ॥ वशिष्ठस्येदं नाशिष्ठम् ॥ १० ॥ प्राणं बलं ददाति प्राणदम् ॥ ११ ॥ असुराणामिदं प्रियमासुरम् ।। १२ ॥ ॥ २८५ ॥ क्षताज्जायते क्षतजम् ॥ १३ ॥ मांसं करोति मांसकारि ।।१४।। अस्यतेऽनं "भीवृधि-"॥ (उणा-३८७) ॥इति रः॥१५।।२८५।।
शेषश्चात्र- रक्ते तु शोध्यकीलाले ॥
मांसं पललजङ्गले । रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ २८६ ॥
मेदस्कृत् पिशितं कीनं पलं मान्यतेऽनेन मांसं, पुंक्लीबलिङ्गः “मावावद्य-" ॥ (उणः-५६४) ॥ इति सः, मां स भक्षयिताऽपुत्र, इति नैरुक्ताः। यद् मनुः
"मां स भक्षयिताऽमुत्र यस्य मांसमिहाऽम्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः” ॥ १ ॥ इति ॥ १॥ ..... पलत्यनेन पललं "मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यलः ॥ २ ॥ जायते रुधिराद् जङ्गलं, पुनपुंसकः "ऋजने!न्तश्च ॥ (उणा-४६७) ॥ इत्यलः ॥ ३ ॥ रक्तशब्दात्तेजोभवे रक्ततेजः ॥ ४ ॥ रक्तभवम् ॥ ५ ॥ अ॒ङ् गतौ सौत्रः, क्रूयते क्रव्यम्, कृनविकृत्तस्य ऋव्यम्, इति नैरुक्ताः ॥ ६ ॥ कश्यपस्येदं काश्यपम् ॥ ७ ॥ तरो बलमस्त्यत्र तरसमभ्रादित्वादः, तरन्त्यनेन कार्य वा “फनस-" (उणा-५७३)॥ इत्यसे साधुः ॥ ८ ॥ अमति गच्छति कार्यमनेनाऽऽमिषं, पुंक्लीबलिङ्गः “ अमिमृभ्यां णित्"॥ (उणा- ५४९) आमिषतीति वा ॥९॥२८६॥ मेदः करोति मेदस्कृत् ॥१०॥ पिंशति पिशितं "क्रुशिपिशि-" ॥ (उणा-२१२) ॥ इति किदितः ॥ ११॥ केनत्यनेन कीनं, पृषोदरादित्वात् ॥ १२ ॥ पलति देहं पलं पुनपुंसकः ॥ १३ ॥ :