________________
१ देवाधिदेवकाण्डः। .गुरुर्धर्मोपदेशकः ॥७७॥ . ....... गृणाति धर्म गुरुः “कृ ऋत उर्च ॥ (उणा-७३४) ॥ इति उः । धर्मस्योपदेष्टा धर्मोपदेशकः । निषेकादिकरो गुरुरित्यन्ये ॥ १॥ ७७ ॥ अनुयोगकदाचार्यः
......: - अनुयोग व्याख्या करोत्यनुयोगकृत् । आचर्यते सेव्यत इत्याचार्यः ; आचारे साधुरिति वा । आचारं ग्राहयतीति नैरुक्तः, मन्त्रव्याख्याकृदाचार्यः इत्यन्ये ॥१॥
उपाध्यायस्तु पाठकः । उपेत्याधीयतेऽस्मादित्युपाध्यायः “इडोऽपादाने तु टिद्वा" ॥५॥३॥१९॥ इति घञ् ॥१॥ पाठयति इति पाठकोऽध्यापकः ॥ २ ॥
अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः ॥७॥ अनूवाचेत्यनूचानः ॥ “वेयिवदनाश्वदनूचानम् ॥५।२।३॥ इति काने साधुः ॥१॥प्रोच्यते प्रवचनमागमस्तत्र साङ्गे इत्याचाराद्यङ्गयुक्ते अधीतमनेनाधीती “इष्टादेः" ।।७।१।१६८॥ इतीनि “व्याप्ये क्तेनः ॥२।२।९९॥ इति कर्मणि सप्तमी । गण्यते पूज्यतया इति गणिः “स्वरेभ्य इ.” । (उणा-६०६) ॥ इति इः ॥२॥ ७८ ॥
शिष्यों विनेयोऽन्तेवासी ........ :: . - शासनीयः शिष्य: “दृवृग्स्तुजुषेतिशासः" ॥५॥१॥४०॥ इति क्यपि । "इसासः शासः-"॥४।४।११८॥ इतीसादेशः ॥ १॥ विनीयते विनेयः । “यएच्चातः"॥५।१।२८॥ इति यः ॥ २ ॥ गुरोरन्ते वसत्यवश्य इति अन्तेवासी "शयवासिवासेष्वकालात् ” ॥३।२।२५॥ इति सप्तम्या अलुप् ॥ ३ ॥ शेषश्चात्र " शिष्ये छात्रः"॥
.
.... . शैक्षः प्राथमकल्पिकः।
. : शिक्षाशीलमस्य शैक्षः । “अस्थाच्छत्रादेर ॥६।४।६०॥ इत्यम् । शिक्षायों भव इति वा “शिक्षादेश्वाण्"॥६।३।१४८॥ इत्यण् ॥ १॥ प्रथमकल्प आद्यारम्भः प्रयोजनमस्य प्राथमकल्पिकः; प्रथमकल्पमधीत इति वा “पद्कल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्" ॥६।२।११९॥ इतीकण् ॥ २ ॥.
सतीर्थ्यास्त्वेकगुरवः
.. १. एकम् ।
२. एकम् ।
................
. |
|