________________
२४८
अभिधानचिन्तामणौ
पुतौ स्फिज कटिप्रोथ
पूयेते इति पुतौ, पुंक्लीबलिङ्गः " पुन पित्त - "।। (उणा - २०४) । इति निपात्यते ॥ १ ॥ स्फायत इति स्फिजौ, स्त्रीलिङ्गः " ककुत्रिष्टुव" ।। उणा - ९३२ ) ॥ इति बहुवचनात् विपि निपात्यते ॥ २ ॥ प्रथेते प्रोथौ कटः प्रोथौ कटिप्रोथौ ॥ ३ ॥
"
बराजं तु च्युतिर्बुलि: ।
. गोपत्यपथ योनिः स्मरा मन्दिरकूपिके || २७३ ॥ स्त्रीचिह्नं
वरमङ्गं वराङ्गम् ।। १।। च्यवन्तेऽस्यां च्युतिः, च्युतमनेन च्युत्यत आसिच्यते वा "नाम्युपान्त्य - " | | ( उणा - ६०९ ) ॥ इति किदिः || २ || बुलग् निमज्जने, बुल्यतेऽस्यां बुलिः, स्त्रीलिङ्गौ “नाम्युपान्त्य - " ।। ( उणा - ६०९ ) ॥ इति किः ॥ ३ ॥ भज्यतेऽनेनाऽस्मिन् वा भगः, पुंक्कबिलिङ्गः " गोचरसंचर - " || ५ | ३|१३१ ॥ इति घः ॥ ४ ॥ अप. त्यस्य निस्सरणे पन्था अपत्यपथः ॥ ५ ॥ यौत्यनया योनिः पुंस्त्रीलिङ्गः "वीयुसु- " ( उणा - ६७७ ) ॥ इति निः ॥ ६ ॥ स्मरशब्दाद् मन्दिरकृपिके स्मरमन्दिरं, स्मर"कूपिका ॥ ७ ॥ ८ ॥ २७३ ॥ स्त्रियाचि लक्षगं स्त्रीचिह्नम् ॥ ९ ॥
"
अथ पुंश्चिह्नं मेहनं शेपशेपसी ।
शिश्नं मेदुः कामलता लिङ्गं च
पुंस
( उणा - ९८२ ) ॥
चिह्नम् ॥ १ ॥ मेत्यनेन मेहनम् ॥ २ ॥ शेतेऽनेन शेपः "भापाचणि -” ॥ (उणा-२९६ ) ॥ इति पः ॥ ३ ॥ " शीङः फच " ॥ इति चकारात् पसि शेपः, क्लीबलिङ्गः ॥ ४ ॥ “ शीङः सवत् ' ॥ ( उणा - २६७) । - इति डिति ने द्वित्वे च शिनम् ॥ ५ ॥ मेहत्यनेन मेढ्रः, पुंक्लीबलिङ्गौ “पीदा " ||५|२'८८ ॥ इति त्रट् ॥ ६ ॥ कामस्य लतेव कामलता ॥ ७॥ लिङ्गथतेऽनेन लिङ्गम् ॥ ८॥ शेषचात्र - शिश्ने तु लङ्गुलं शङ्कु लागूलं शेफशेफसी ॥
द्वयमप्यदः || २७४ ॥
गुह्यप्रजननोपस्थाः
एतद् द्वयं स्त्रीचि, पुंश्चिलं च ॥ २७४ ॥ गुह्यते गुह्यं “ कृषि - " || ५|१|४२ ॥ इति क्यप् ॥ १ ॥ प्रजन्यतेऽनेन प्रजननम् ॥ २ ॥ उपतिष्ठते संगच्छत उपस्थः, पुंस्ययम्, वैजयन्तीकारस्तु- "उक्तं द्वयमुपस्थोऽस्त्री” इति क्लीबेऽप्याह ॥ ३ ॥ गुहामध्यं गुलो मणिः ।
गुह्यस्य मध्यं गुह्यमध्यं, गुडति रक्षति गुलः ॥ १॥ मन्यते मणिः पुंस्त्रीलिङ्गः ॥ २॥
2
सीवनी तदधः सूत्रं
7