________________
२४६ अभिधानचिन्तामणौहृदयेन कालेयम् " य एच्चातः " ॥५।१।२८ ॥ कलिदेवताऽस्येति वा ॥३॥ . कालमेव कालकम् ॥ ४ ॥ इज्यतेऽनेन यकृत् क्लीबलिङ्गः “यजेः क च" ॥(उणा८९२ )॥ इति ऋत् प्रत्ययः॥ ५॥ यमं करोतीति वा ॥ २६८॥
तिलकं क्लोम हृदयस्य दक्षिणपार्श्वे तिलति तिलकमुदो जलाधारः "ध्रुधून्दि-" ॥(उणा२९)॥ इति किदकः ॥१॥ क्लाम्यति क्लोम, क्लीबलिङ्गः “सात्मनात्मन्-"॥ (उणा९१६ ) ॥ इति मनि निपात्यते ॥ २ ॥ शेषश्चात्र- अथ क्लोमनि स्यात्ताण्ज्यं क्लपुषं क्लोमम् ॥
वामे तु रक्तफेनजः ।
..
लामम् ॥
-
पुष्पसः स्यात्
हृदयस्य वामपार्श्वे रक्तफेनाज्जातो रक्तफेनजः ॥ १॥ पुष्यतीति पुष्पस: * "फनस-" ॥ ( उणा-५७३ ) ॥ इत्यसे निपात्यते ॥ २ ॥
अथ प्लीहा गुल्मः हृदयस्य वामभागे प्लेहते प्लीहा " श्वन्मातरि-" ॥ ( उणा-९०२)॥ इत्यनि निपात्यते ॥१॥ गुप्यते रक्ष्यते गुल्मः, पुंक्लीबलिङ्गः "रुक्मग्रीष्म-"॥(उणा३४६) ॥ इति मे निपात्यते ॥ २॥
अन्त्रं तु पुरीतति ॥ २६९ ॥ अमत्यनेनान्त्रं “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः॥ १ ॥ पूर्यते पुरीतत् “संश्चद्वहत्-" ॥ (उणा-८८२) ॥ इति कति निपात्यते, पुरी तनोति वा, क्लीबलिङ्गोऽयम् , वाचस्पतिस्तु- अन्त्रं पुरीतदस्त्रियाम् , इति पुंस्यप्याह, तत्र ॥२॥ ॥ २६९ ॥
रोमावली रोमलता रोम्णामावली रोमावली नाभिनिर्गता रोमराजिः ॥ १॥ रोम्णां लतेव रोमलता ॥२॥
नाभिः स्यात् तुन्दकूपिका । नह्यते स्नायुभिरिति नाभिः, पुंस्त्रीलिङ्गः “नहेर्भ च" ॥ ( उणा-६२१)॥ इति णिदिः ॥ १॥ तुन्दे कूपीव तुन्दकूपिका ॥२॥ शेषश्चात्र- अथ नाभौ पुतारिका सिरामूलम् ॥
नाभेरधो मूत्रपुटं वस्तिर्मुत्राशयोऽपि च ॥ २७० ॥