________________
.२४४
अभिधानचिन्तामणौ-.. ___ व्यामव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । :- तिर्यप्रसारितौ बाहू बाहुदण्डौ व्यामीयते रज्ज्वाद्यनेन व्यामः, वक्षो भुजा: वेति, व्ययति वा “ अर्तीरि-" ॥ ( उणा-३३८ ) ॥ इति मः ॥ १॥ विशिष्ट आयामोऽत्रेति व्यायामः ॥ २ ॥ न्यग् रुणद्धि न्यग्रोधः ॥ ३ ॥
शेषश्चात्र- अथ व्यामे वियामः स्याद् बाहुचापस्तनूनलः ॥
ऊर्वीकृतभुजापाणि नरमानं तु पौरुषम् ॥ २६४ ॥
ऊवीकृतभुजो पाणिनरो मानं यस्य तत्तथा, पुरुषः प्रमाणमस्य पौरुषं, वाच्यलिङ्गः "हस्तिपुरुषाद्वाऽण्” ॥ १।१४१॥ “पुरुषोर्ध्वमानं पौरुषम्” इत्येके द्वादशाङ्गुलं पौरुषं छायामानम् ॥१॥२६४॥
दनद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । जान्वादेः परतो दनादयः प्रत्ययास्ते नरजान्वादिनोन्मिते वर्तन्ते यथा- जानुः प्रमाणमस्य जानुदघ्नं, जानुद्वयसं, जानुमात्रं जलमित्यादि; एवं पुरुषदन्नमित्यादि ।
रीढकः पृष्ठवंशः स्यात् _ रिहः सौत्रोऽविकत्थनादौ रिह्यते स्म रीढः, के रीढकः ॥ १ ॥ पृष्ठस्य वंशः पृष्ठवंशः ॥२॥ ' पृष्ठं तु चरमं तनोः ॥ २६५ ॥
तनोः पश्चाद्भागः पृष्यते सिच्यते पृष्ठं “ पीविशि-" ॥ ( उणा-१६३) ॥ इति कित् ठः, पश्चान्मात्रेऽयमुपचारात् ॥१॥२६५॥
पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि । . शरीरस्य पूर्वभागे उपतिष्ठन्तेऽत्रोपस्थः ॥ १॥ अञ्चति तमित्यङ्कः ॥२॥ क्रियते कोड: “ विह डकहोड-" ॥ ( उणा-१७२)॥ इत्यडे निपात्यते ॥ ३ ॥ उत्कर्षेण सजत्यत्रोत्सङ्गः ॥ ४ ॥
क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ २६६ ॥ करोति क्रोडा, स्त्रीक्लीबलिङ्गः ॥ १॥ अर्यते गम्यते उरः क्लीबलिङ्गः " अतेरुराशौ च " ॥ ( उणा-९६७ ) ॥ इत्यस् , कण्ड्वादावुरस्यतीति वा क्विम् ॥ २ ॥ हृदयस्य बुक्कयोः स्थानं हृदयस्थानम् ॥ ३ ॥ वक्ष रोषे सपत्नीरोषविषयस्वाद् वक्षतीति वक्षः, क्लीबलिङ्गः " अस्" ॥ ( उणा-९५२) ॥ इत्यस् ॥ ४ ॥ वदत्यनेन वत्सः, पुंक्तीबलिङ्गः " मावावद्य-" ॥ ( उणा-५६४) ॥ इति सः ॥ ५ ॥ भुजयोरन्तरं भुजान्तरम् ॥६॥२६६।।
स्तनान्तरं हृद् हृदयं
P