________________
३ मयंकाण्डः ।
२४३
संग्राहश्च मुष्णाति मुष्टिः “ दृमुषि-" ॥ ( उणा-६५१ ) ॥ इति कित्तिः ॥ १॥ मुस्यति खण्डयति मुस्तुः “बहुलम्" ॥५।१।२॥ इति तुक्, पुंस्त्रीलिङ्गौ, यद्वैजयन्ती"अक्लीबे मुष्टिमुस्तू द्वौ संग्राहो मुचुटिः स्त्रियाम्” इति ॥ २ ॥ मुहुश्चुटति मुचुटिः, पृषोदरादित्वाद् डयां मुचुटी, मुच्यतेर्बाहुलकात् किदुटिः ॥ ३ ॥ संगृह्यते संग्राहः " समो मुष्टौ" ॥ ५।३।५८ ॥ इति घञ् ॥ ४ ॥
__ अर्धमुष्टिस्तु खटकः - मुष्टेरर्धमर्धमुष्टिः, खटति खटकः "दृक-" ॥ (उणा-२७) ॥ इति बहुवचनादकः ॥ १॥
कुब्जितः पुनः ॥ २६१ ॥ पाणिः प्रसृतः प्रसूतिः
कुब्जित आकुञ्चिताङ्गुलिः पाणिः प्रस्रियते स्म प्रसृतः ॥ १॥ प्रस्रियते प्रसूतिः "स्त्रियां तिः" ॥५। ३ । ९१ ॥२॥
तौ युतौ पुनरञ्जलिः । ___ तौ प्रसृतौ वामदक्षिणौ पार्श्वश्लिष्टौ, अनक्त्यनेनाञ्जलिलौकिकः पुंलिङ्गः " पाव्यजिभ्यामलिः" ॥ ( उणा-७०२)॥ अम्यते जलमनेनेति नैरुक्ताः , नाव्ये तु- “पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः” ॥ १ ॥
प्रसृते तु द्रवाधारे गण्डूपश्चुलुकश्चलुः ॥ २६२ ॥ - गण्डयति गण्डूषः " खलिफलि." ॥ ( उणा-५६० ) ॥ इत्यूषः ॥ १ ॥ चुलुम्पः सौत्रः, चुलुम्पतीति चुलुकः, पुंस्त्रीलिङ्गौ " कञ्चुकांशुक-" ॥ (उणा५७) ॥ इत्युके निपात्यते ॥ २॥ चलति चलुः, पुंलिङ्गः " भृमृतृ." ॥ (उणा-७१६)॥ इति बहुवचनादुः, के चलुकोऽपि ॥ ३॥२६२ ॥
हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकूपरम् । . मध्यमाङ्गुलिकूपरान्तरे प्रामाणिकश्चतुर्विंशत्यङ्गुलप्रमाणवान् हस्तः, यदाह___ "हस्तोऽङ्गुलविंशत्या चतुरन्वितया” इति ॥ १॥
बद्धमुष्टिरसौ रनिः असौ हस्तो बद्धेन मुष्टिना, रमन्ते मल्ला अस्मिन् रनिः, पुंस्त्रीलिङ्गः ॥ १॥ ___अरनिनिष्कनिष्ठिकः ॥ २६३ ॥
निष्कान्ता कनिष्ठा अस्मिन् निष्कनिष्ठिको हस्तः, इयर्ति प्रमाणतामरनिः पुंस्त्रीलिङ्गः “ अरनिः ” ॥ ( उणा-६८२ )॥ न रनिरिति वा ॥ १॥२६३ ॥
ति