________________
३ मर्त्यकाण्डः ।
२३९
स्त्रीलिङ्गः ॥ २ ॥ गृणाति गिरति गृध्नाति वा प्रीवा "प्रह्वाह्वा - " ॥ ( उणा - ५१४ ) ॥ इति वे निपात्यते ॥ ३ ॥ शिरो धीयतेऽस्यां शिरोधिः, स्त्रीलिङ्गः “व्याप्यादाधारे" ||५|३|८८ ॥ इति कः ॥ ४ ॥ शिरो धारयति शिरोधरा ॥ ५ ॥
सात्रिरेखा कम्बुग्रीवा
सा प्रीवा रेखात्रयाङ्किता शङ्खाकृतिर्वा कम्बुग्रीवा ॥ १ ॥
अवटुर्घाटा काटिका ॥ २५० ॥
"
भवत्यवटुः, पुंस्त्रीलिङ्गः “ अव्यर्तिगृभ्योऽदुः ॥ ( उणा - ७६२ ) ॥ १ ॥ नन्त्यस्यां हिंसा घाटा घटाघाटा- ॥ ( उणा - १४१ ) ॥ इति निपात्यते ॥२॥ कृकं कन्धरामध्यमटति कृकाटिका प्रीवापश्चाद्भागः ॥३॥२५०॥
"
"(
शेषश्चात्र - अवटौ तु शिरःपीठम् ॥ कस्तु कन्धरामध्यं
क्रियतेऽसौ कृकः " कृगो वा ॥ ( उणा - २३ ) ॥ इति कित्कः ॥ १ ॥
>>
कृपार्थौ तु वीनौ ।
वेति गच्छत्यनयोरपान इति वीतनौ
इति त बाहुलकाद् गुणाभावः ॥ १ ॥ ग्रीवाधमन्यौ प्राग् नीले
" वीपति- " ॥ ( उणा - २९२ ) ॥
प्रीवायाः प्राग्भागे धमन्यौ नाड्यौ नीलवर्णत्वान्नीले ॥ १ ॥ पश्चान्मन्ये कलम्बिके ।। २५१ ॥
प्रीवायाः पश्चाद् भागे धमन्यौ नाड्यौ मन्यतेऽनयोरपान इति मन्ये, स्त्रीलिङ्ग: " स्थाछा- ॥ ( उणा - ३५७ ) ॥ इति यः ॥ १ ॥ के शिरसि लम्बे लम्बके || २ || २५१ ॥
गलो निगरणः कण्ठः
गिरत्यनेन " पुंनानि - " |५|३|१३० ॥ इति घे लत्वे च गलः, गिलतीति वा ॥ १ ॥ निगरत्यनेनेति निगरणः ॥ २ ॥ कणयति शब्दायते कण्ठः कण्ठते वा पुंलिङ्गोऽयम् । वाचस्पतिस्तु - ' ग्रीवामूले तु कण्ठोऽस्त्री ' इति क्लीबेऽप्याह ॥ २॥
काकलकस्तु तन्मणिः ।
66
तस्य कण्ठस्य मणिः कु ईषत्कलः, काकलः, के काकलकः ॥ १ ॥
अंसो भुजशिरः स्कन्धः
""
अस्यते भारेणांसः, पुंक्ली बालिङ्गः मावावद्याम- ॥ ( उणा - ५६४ ) ॥