________________
अभिधानचिन्तामणौ- .
द्विजा रदाः ॥ २४७ ॥
रदना दशना दन्ता दंशखादनमल्लकाः । द्विर्जायन्ते द्विजाः ॥ १॥ रदन्ति विलिखन्ति रदाः ॥२॥२४७ ॥ रद्यतेऽमीभिरिति रदनाः ॥ ३ ॥ दश्यतेऽमीभिर्दशनाः “ दशनाऽवोदै." ॥४॥२॥५४॥ इत्यनटि निपात्यते ॥ ४ ॥ दाम्यन्त्यम्लभक्षणाद् दन्ताः " दम्यमि-" ॥ ( उणा२००)॥ इति तः ॥५॥ दश्यतेऽमीभिर्देशाः “ व्यञ्जनाद् घञ्" ॥५।३।१३२॥ ॥ ६ ॥ खादन्त्येभिः खादनाः ॥ ७ ॥ मल्लन्ते धारयन्ति. दृढत्वं मल्लाः, के मल्लकाः ॥ ८॥ शेषश्चात्र-दन्ते मुखखुरो दालुः ॥
राजदन्तौ तु मध्यस्थावुपरिश्रेणिको क्वचित् ॥२४८॥ दन्तानां राजानौ राजदन्तौ दन्तपङ्केपर्यधश्च द्वौ द्वौ मध्यभूतौ । क्वचिदिति मतान्तरे- उपरि न त्वधः श्रेणिः पतिर्ययोरुपरिश्रेणिकौ, वैजयन्तीकारस्तु- 'मध्यदन्ता राजदन्ता दंष्ट्रा तत्पार्श्वयोर्द्वयोः' इति चतुरो राजदन्तानाह ॥ १ ॥ २४८ ॥
रसज्ञा रसना जिह्वा लोला रसान् मधुरादीन् जानाति रसज्ञा ॥ १ ॥ रस्यतेऽनया रसना, स्रीक्लीबलिङ्गः "प्वसिरसि-" ॥ (उणा-२६९) ॥ इत्यनः ॥ २ ॥ लेढि रसान् जिह्वा “लिहेर्जिङ् च" ॥ (उणा-५१३) ॥ इति वः ॥ ३ ॥ लोलतीति लोला ॥ ४ ॥ शेषश्चात्र-जिह्वा तु रसिका रस्ना रसला रसमातृका ।
रसा काकुर्ललना च ॥ तालु तु काकुदम् ।
तरत्याहारोऽत्रेति तालु, क्लीबलिङ्गः "ऋतृ-"॥ (उणा-७२७) ॥ इति णिदुलत्वं च रस्य ॥ १ ॥ ककते जिह्वाऽत्र काकुदं “कर्णिद्वा" ॥ (उणा-२४३) ॥ इति णिदुदः, काकुं ददातीति वा ॥ २॥ शेषश्चात्र- वक्त्रदलं तु तालुनि ॥
सुधास्रवा घण्टिका च लम्बिका गलशुण्डिका ॥२४९।। सुधाममृतकलां स्रवति सुधारवा ॥ १ ॥ घण्टाप्रतिकृतिर्घण्टिका ॥२॥ लम्बते लम्बिका ॥ ३ ॥ गलस्य शुण्डेव गलशुण्डिका ॥४॥२४९॥
कन्धरा धमनिीवा शिरोधिश्च शिरोधरा । कं शिरो धारयति कन्धरा "धारेधर्च" ॥५।१।११३॥ इति खो, धरादेशश्च ॥१॥ धमेः सौत्रस्य धम्यतेऽनयेति “सदिवृत्य-"॥ (उणा-६८०) ॥ इत्यनौ धमनिः,