________________
- ३ मर्यकाण्डः ।
२३७
तस्यौष्ठस्य प्रान्तौ सृजतो लालां मृकणी "सृजेः सज्सको च" ॥ ( उणा९०७) ॥ इति क्वनिप् 'सूक्किणी' इत्यमरः ॥ १॥
_असिकं त्वधः ॥ २४५ ॥
अधरस्याऽधोभागोऽस्यतेऽसिकं " क्रीकलि-" ॥ ( उणा-३८ ) ॥ इति बहुवचनादिकः ॥ १ ॥ २४५ ॥
असिकाधस्तु चिबुकं चीयते चिबुकं हन्वग्रसन्धिः " कञ्चुकांशुक-" ॥ ( उणा- ५७ ) ॥ इत्युके निपात्यते ॥ १॥
स्याद् गल्लः सृक्कणः परः । गल्यतेऽनेन गल्लः “ शामाश्या-" ॥ ( उणा- ४६२ ) ॥ इति बहुवचनालः ॥ १॥
गल्लात् परः कपोलश्च । कपिः सौत्रः, कप्यते कपोल: “ कटिपटि- " ॥ ( उणा- ४९३ ) ॥ इत्योलः ॥ १॥
परो गण्डः कपोलतः ॥ २४६ ॥ कपोलात् परो गण्डति गण्डः;गल्लादयस्त्रयोऽल्पविशेषत्वादेकार्था इत्येके॥१॥२४६॥
ततो हनुः ततो गण्डात् परो हन्त्याहारं हनुः, पुंस्त्रीलिङ्गः “कृहने-'॥ (उणा-७९१)॥ इति नुकि बाहुलकाद् नलोपः ॥ १॥
— श्मश्रु कूर्चमास्यलोम च मासुरी ।। - मनि मुखैकदेशे शेते श्मश्रु, क्लीबलिङ्गः "श्मनः शीडो डित्" ॥ (उणा-८१०)॥ इति रुः ॥ १॥ कीर्यते कूचं, पुंक्लीबलिङ्गः ॥२॥ आस्यैकदेशे लोम आस्यलोम॥३॥
मस्यति परिणमते मासुरी "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥ ४ ॥ ...शेषश्चात्र- श्मश्रुणि व्यञ्जनं कोटः ॥
- दाढिका दंष्ट्रिका दाढाप्रकृतिर्दाढिका ॥ १ ॥ एवं दंष्ट्रिका, द्राढिकाऽपि ॥ २ ॥
दाढा दंष्ट्रा जम्भः
द्यति खण्डयति दाढा " बहुलम् " ॥५।१।२॥ इति ढः ॥ १॥ दश्यते... ऽनया दंष्ट्रा “ दंशेस्त्रः " ॥५।२।९०॥ इति त्रः ॥ २ ॥ जायते जम्भः “ गृदृर. मि." ॥ ( उणा-३२७ ) ॥ इति भः ॥ ३ ॥