________________
२३६
अभिधानचिन्तामणौसकोपभ्रूविकारे स्याद् भ्र भ्रूभृपरा कुटिः ॥ २४३ ॥
भ्रादिभ्यः परा कुटिः भ्रवः कुटनं कुटिलीकरणं भ्रकुटिः, भ्रकुटि: "कृशकुटि.". ॥ ( उणा- ६१९ ) ॥ इति इः, ततो “भ्रुवोऽच्च कुंसकुट्योः " ॥ २।४।१०१ ॥ इत्यत्वं, ह्रखत्वं च ॥ १॥ २ ॥ भ्रूकुटिभृकुटी तु मतान्तराश्रयेण, स्त्रीलिङ्गाः, यद्गौडः- “अथ भ्रकुटिर्घकुटिभ्रुकुटिभ्रकुटि स्त्रियः” इति ।। ३ ॥ ४ ॥ २४३ ॥
कूच कूपै भ्रुवोर्मध्ये कीर्यते कूचे, पुंक्लीबलिङ्गः “कूर्चचूर्च-" ॥ ( ॥ उणा-११३ ) ॥ इति ने निपात्यते ॥ १ ॥ कीर्यते कूपै “ कृशसभ्य ऊर्चान्तस्य " ॥ ( उणा-२९८ ) ॥ इति यः ॥ २॥
___ पक्ष्म स्याद् नेत्ररोमणि ।
पच्यते विस्तीर्यते पक्ष्म, पुंक्लीबलिङ्गः “सात्मन्नात्मन् ," ॥ (उणा-९१६) ।। इति मनि निपात्यते ॥ १ ॥
गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ २४४ ॥
नक्रं नर्कुटकं शिचिनी गन्धं जानाति गन्धज्ञा ॥ १॥ नस्यते कुटिलीक्रियते नासिका “नसिवसि." ॥ (उणा-४० ) ॥ इति णिदिकः, नासत इति वा णकः ॥ २ ॥ घनि, अचि वा नासा ॥ ३ ॥ जिघ्रत्यनेन घ्राणम् ॥९॥ घुणति गन्धाथै घोणा ॥ ५ ॥ विकूणयति विकूणिका ॥ ६ ॥ २४४ ॥ न कामति वायुरस्मिन् नर्क "नञः क्रमिगमि-" ।। (उणा-४)।। इति डप्रत्यये नखादित्वात् साधुः, क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु-"नको नासा विकूणिका” इति घुस्याह ॥ ७ ॥ नृत्यति पवनोऽत्र नटं " नर्कुटकुक्कुट-" ॥( उणा-१५५ )॥ इत्युटे निपात्यते, के नकुटकम् ॥८॥ शिवत्यवश्यं शिचिनी ।।९।। शेषश्चात्र- नासा तु गन्धहृत् ॥
नसा गन्धवहा नस्या नासक्यं गन्धनालिका ॥ ओष्ठोऽधरो रदच्छदः । दन्तवस्त्रं च उष्यते तीक्ष्णाहारेण ओष्ठः “ वनिकणि-” ॥ ( उणा-१६२ ) ॥ इति ठः ॥१॥ अवति शोभामधरः, अयमधस्तनोष्ठवाचीति कश्चित् ॥ २ ॥ रदानां छदो रदच्छदः ॥ ३ ॥ दन्तानां वस्त्रमिव दन्तवस्त्रं पुंक्लीबलिङ्गः ।। ३ ।।
शेषश्चात्र- ओष्ठे तु दशनोच्छिष्टो रसालेपी च वाग्दलम् ।
तत्प्रान्तौ सृक्कणी