________________
२३०
अभिधानचिन्तामणौ- -
হাম্বান্ত
देहे सिनं प्रजनुकश्चतुःशाख षडङ्गकम् । व्याधिस्थानं च ॥
अस्मिन्नजीवे कुणपं शवः ॥ २२८ ॥
मृतकं
अस्मिन् शरीरेऽजीवे जीवनिर्मुक्ते कुणति शब्दायते कुणपं " भुजिकुति-" ॥ ( उणा-३०५)॥ इति किदपः, कुणं शब्दं पाति रक्षति वा, धनञ्जयाख्यस्य वायोः शवे संभवात् ॥१॥ शवति यात्यस्माज्जीवः शवः, पुंक्लीबलिङ्गौ ॥ २॥२२८ ॥ म्रियते स्म मृतं, के मृतकम् ॥ ३ ॥
रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि । अपगतं छिन्नत्वात् शीर्षमस्यापशीर्ष वपुस्तत्र क्रियायुक्ते नृत्यतीत्यर्थः, रूयते शब्द्यते रुण्डः “ पिचण्डै-” ॥ ( उणा-१७६ ) ॥ इति निपात्यते ॥ १॥ कूयते शब्द्यते कवन्धः, पुंक्लीबलिङ्गः “ कोरन्धः " ॥ ( उणा-२५७ ) ॥ इत्यन्धः, कस्य शिरसो बन्धोऽत्रेति वा, केन बध्यत इति वा, पृषोदरादित्वात् ॥ २॥
वयांसि तु दशाः प्रायाः - अर्थात् शरीरस्य वियन्ति क्रमेण गच्छन्ति वयांसि ॥ १ ॥ बाल्यादीनि दश्यन्ते दशाः, स्त्रीलिङ्गः, स्थादित्वात् कः ॥ २ ॥ प्रकर्षणाऽयन्ते प्रायाः, पुंलिङ्गः ॥३॥
सामुद्रं देहलक्षणम् ॥ २२९ ॥ समुद्रे शरीरे भवं सामुद्रम् ॥ १॥ देहस्य लक्षणं चक्रध्वजादि ॥ २२९ ॥ _____एकदेशे प्रतीकोऽङ्गावयवाऽपघना अपि ।
शरीरस्य एकश्चासौ देशश्च एकदेशस्तत्र प्राति शरीरमिति प्रतीकः “ सृणीकास्तीक-" ॥ (उणा-५०)॥ इतीके निपात्यते ॥ १॥ अङ्गत्येकदेशत्वमङ्गम् ॥ २ ॥ अवयौत्यवयवः ॥ ३ ॥ अपहन्यतेऽनेनेत्यपधनः “निघोद्घ-" ॥५॥३॥३६॥ इत्यलि चिपात्यते ॥ ४ ॥
शेषश्चात्र- देहैकदेशे गात्रम् ॥
उत्तमाङ्गं शिरो मूर्धा मौलिर्मुण्डं कमस्तके ॥ २३० ॥ वराङ्गं करणत्राणं शीर्ष मस्तिकमित्यपि । उत्तमं च तदङ्गं चोत्तमाङ्गम् ॥ १॥ शृणाति वियुक्तमिति शिरः, क्लीबलिङ्गः " मिथिरजि-" ॥ ( उणा-९७१) ॥ इति किदस् ॥ २ ॥ मूर्च्छन्त्यस्मिन्नाहताः