________________
३. मर्यकाण्डः।
२२७
तस्य पितुः पिता पितामहः "पित्रो महद्" ॥ ६।२।६३ ॥ १॥
तत्पिता प्रपितामहः । तस्य पितामहस्य पिता, प्रवृद्धः पितामहात् प्रपितामहः ॥ १॥
मातुर्मातामहाद्येवं एवमित्यमुना प्रकारेण, मातुः पिता मातामहः, तस्य पिता प्रमातामहः॥१॥
माताऽम्बा जननी प्रसूः ॥ २२१ ॥
सवित्री जनयित्री च मान्यते माता “मानिभ्राजेर्लक् च" ॥ (उणा-८५९) ॥ इति तृः ॥ १॥ अमति याति वात्सल्यमम्बा "शम्यमेणिद्वा" ॥ (उगा-३१८) ॥ इति बः, अम्बते' जल्पतीति वा ॥ २ ॥ जायतेऽस्यामिति जननी ॥ ३ ॥ प्रसूते प्रसूः ॥ ४॥२२१॥ सूते सवित्री ॥५॥ जनयति जनयित्री " या जनित्री त्रिलोक्याः" इति त्वन्तर्भावितण्यर्थत्वात् ॥ ६॥ शेषश्चात्र- जानी तु मातरि ॥
कृमिला तु बहुप्रसूः।
अपत्यानि भूयस्त्वात् कृमीनिव लाति जनयति कृमिला । बहून्यपत्यानि प्रसूते बहुप्रसूः ॥३॥
धात्री तु स्यादुपमाता . धयन्ति तामिति धात्री स्तनदायिनी "धात्री" ॥५।२।९१॥ इति त्रटि निपात्यते ॥ १॥ उपजाता, उपचरिता वा मातोपमाता ॥ २ ॥
वीरमाता तु वीरसू ः ॥ २२२ ॥
वीरं सूते वीरसूः ॥ १ ॥ २२२ ॥ . श्वश्रूर्माता पतिपत्न्योः . . प्रत्युः, पल्याश्च माता श्वशुरस्य भार्या श्वश्रूः "नारीसखी-" ॥२॥४॥७६॥
इत्यूङि निपात्यते ॥१॥ . . श्वशुरस्तु तयोः पिता।
... तयोरिति पत्युः पल्याश्च पिता, सुशोभनमश्नुते, अन्नाति वा श्वशुरः "श्वशुरफुकुन्दुर-" ॥ (उणा-४२६) ॥ इत्युरे निपात्यते ॥ १ ॥
पितरस्तु पितुर्वश्याः पितुशे भवाः पूर्वपुरुषाः, पान्ति रक्षन्तीति पितरः ॥ १॥