________________
३ मयंकाण्डः । .
२२५
दयः, सौदर्यः “सोदर्यसमानोदयौं' ॥६।३।११२॥ इति यान्तौ निपात्येते ॥३॥४॥ समानो गर्भोऽस्य सगर्भः “समानस्य-"॥ ३।२।१४९ ॥ इति सभावः। “सगर्भः" इत्यमरः ॥ ५ ॥ सह जायते सहजः ॥ ६ ॥ समानमुदरमस्य सोदरः ॥ ७ ॥ ___स तु ज्येष्ठः स्यात् पित्र्यः पूर्वजोऽग्रजः ॥ २१५ ॥
स तु भ्राता, द्वयोर्मध्ये प्रकृष्टो वृद्धो ज्येष्ठः ॥ १ ॥ पितुरागतः पित्र्यः " पितुर्यो वा" ॥ ६।३।१५१ ॥ इति यः॥ २ ॥ पूर्व जातः पूर्वजः ॥ ३ ॥ अग्रे जातोऽप्रजः “कचित्"॥५।१।१७१।। इति डः, यौगिकत्वादग्रिमोऽपि ॥४॥२१५॥
जघन्यजे यविष्ठः स्यात् कनिष्ठोऽवरजोऽनुजः ।
स यवीयान् कनीयांश्च जघन्यजः पश्चाजातस्तत्र ॥ १ ॥ अतिशयेन युवाऽल्पो वा यविष्ठः, कनिष्ठः " गुणाङ्गा-" ॥७३।९॥ इतीष्ठे “ अल्पयूनोः कन्वा " ॥७।४।३३॥ इति कनादेशः ॥ २ ॥ ३ ॥ अवरे जातोऽवरजः ॥४॥ अनुजातोऽनुजः ॥५॥ अतिशयेन युवा यवीयान् , कनीयान् ॥ ६ ॥ ७ ॥ शेषश्चात्र- स्यात् कनिष्ठे तु कन्यसः ॥
पितृव्यश्यालमातुलाः ॥ २१६ ॥
पितुः पत्न्याश्च मातुश्च भ्रातरः पितुर्भ्राता पितृव्यः “ पितृभ्रातुर्व्यडुलं भ्रातरि ” ॥६।२।६२॥ इति साधुः ॥१॥ पन्या भ्राता, श्यायति श्यालः " श्यामाश्या-" ॥ ( उणा-४६२) ॥ इति लः ॥ १ ॥ मातु ता मातुलः ॥ १ ॥ २१६ ॥
देवृदेवरौ ।
देवा चावरजे पत्युः पत्युभर्तुरनुजे दीव्यतीति देवा “दिव ऋ:"॥ (उणा-८५२)॥१॥ देवते देवरः "ऋछिचटि-"॥ ( उणा-३९७) ।। इत्यरः ॥ २ ॥ " बहुलम् " ॥५।१।२॥ इत्यनि . देवा ॥३॥
- जामिस्तु भगिनी स्वसा ॥ २१७ ॥
जमति, अतीव जामिः “ कमिवमि-" ॥ ( उणा-६१८ ) ॥ इति णिदिः ॥१॥ भगः कल्याणमस्त्यस्या भगिनी ॥ २ ॥ सुष्ठु अस्यते स्वसा “सोरसेः " ॥ ( उणा-८५३ ) ॥ इति ऋः ॥ ३ ॥ २१७ ॥
शेषश्चात्र- ज्येष्टभगिन्यां तु वीरभवन्ती ॥ ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि ।