________________
३ मकाण्डः ।
२२३
तस्य प्रपौत्रस्य पुत्रस्तत्पुत्रः, परात्परतरः परम्परः पृषोदरादित्वात् परम्परा अस्यास्तीति वा ॥ १ ॥ २०८ ॥
पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयस्तुक् पितृष्वसुः ।
"
पितृष्वसुरपत्यं पैतृष्वसेयः, पैतृष्वस्रीयः " मातृपित्रादेर्डेयणीयणौ ” ॥६।१। ९० ॥ पितृष्वसुस्तुक् अपत्यम् ॥ १॥२॥
मातृष्वस्त्रीयस्तुग् मातृष्वसुर्मातृष्वसेयवत् ॥ २०९ ॥
मातृष्वसुः सुतोऽपत्यं मातृष्वस्रीयः, मातृष्वसेयः ॥ १ ॥ २ ॥ २०९ ॥ विमातृजो वैमात्रेयः
चिरुद्धा माता विमाता तस्या जातो विमातृजः, विमातुरपत्यं वैमात्रेयः, शुभ्रा - दित्वादेयण् ॥ १ ॥
द्वैमातुरोद्विमातृजः ।
द्वयोर्मात्रोरपत्यं द्वैमातुरः “संख्यासंभद्राद् मातुर्मातुर्च” ॥६।१।६६॥ इत्यण्, द्वाभ्यां जातो द्विमातृजः ॥ १ ॥
सत्यास्तु तनये सांमातुरवद् भाद्रमातुरः ॥ २१० ॥
संगताया मातुरपत्यं सांमातुरः, एवं भाद्रमातुरः संख्यासंभद्रा
॥ ६।१।६६ ।। इत्यण् ॥ १ ॥ २ ॥ २१० ॥
सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ ।
66
·
""
""
सुभगाया अपत्यं सौभागिनेयः " कल्याणादेरिन् चान्तस्य ॥६।१।७७॥ इत्येयण् ॥ १ ॥ कन्याया अपत्यं कानीनः " कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१।६२॥ इत्यण् ॥ १॥
पौनर्भवपारस्त्रैणेयो पुनर्भूपरस्त्रियोः ॥ २१९ ॥
""
सुत इत्येव, दास्या अपत्यं दासेरः “ क्षुद्राभ्य एरण् वा एयण दासेयः ॥ १ ॥ २ ॥
""
पुनर्वा अपत्यं पौनर्भवः “पुनर्भूपुत्र - " ॥ ६।१ । ३९ ॥ इत्यञ् ॥ १ ॥ परस्त्रिया अपत्यं पारस्त्रैणेयः “ कल्याणादेः - " ॥ ६।१1७७ ॥ इत्येयम्॥ १॥२११॥ दास्या दासेरदासेयौ
॥६।१।८० ॥ पक्षे
नाटेरस्तु नटीसुतः ।
नव्या अपत्यं नाटेर ः “क्षुद्रा - " ॥ ६।१।८० ॥ इत्येयण् । नाटेयोऽपि ॥ १ ॥ बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ २१२ ॥