________________
३ मर्यकाण्डः ।
२२१
बाहुलकाद् ." हृद्भगसिन्धोः ” ॥ ७४।२५ ॥ इत्युत्तरपदस्य न वृद्धिः ॥ २ ॥ श्रद्धानं श्रद्धा ॥ ३ ॥ भृशं लसनं लालसा पुंस्त्रीलिङ्गः । अमरस्तु “दोहदमिच्छाम्, इच्छातिरेकं तु लालसाम्" आह ॥ ४॥ .
सूतिमासि तु वैजननः सूतेः प्रसवस्य मासस्तत्र “दशमे मासि सूते वै” इति श्रुतेः,
"नवमे दशमे चाऽपि प्रबलैः सूतिमारुतैः।
निःसार्यते बाण इव यन्त्रच्छिद्रेण स ज्वरः ” ॥१॥ इति स्मृतेश्च नवमो दशमो वा मासः । विजनने भवो वैजननः॥१॥
विजननं प्रसवः विजन्यते विजननम् ॥१॥ प्रसवमं प्रसवः ॥ २ ॥
नन्दनः पुनः ॥ २०५॥ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः ।
पुत्रः
नन्दयति नन्दनः “नन्यादिभ्यः-" ॥ ५५११५२ ॥ इत्यनः ॥ १॥२०५॥ उद्वहत्युद्वहः ॥२॥ अङ्गादात्मनश्च जायतेऽङ्गजः , आत्मजः “ अजातेः-" ॥५।१।१७०॥ इति डः ॥ ३ ॥ ४ ॥ सूयते सूनु : "सुवः कित्" ॥(उणा-७८८)। इति नुः ॥ ५॥ तनोति कुलं तनयः "कुगुवलि-" ॥ (उणा-३६५) ॥ इत्ययः ॥ ६॥ दारयति दुःखं दारकः ॥ ७ ॥ सुनोति सुतः "सुसितनि-"॥ (उणा-२०३) ॥ इति कित् तः ॥ ८ ॥ पुनाति, पवते वा पितृपूतिमिति पुत्रादौ निपातनात् पुत्रः, यदाहुः- " पूतीति नरकस्याख्या दुःखं च नरकं विदुः” इति, पुनानो नरकात् त्रायते इति वा 1 यन्मनु:
"पुग्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः खयमेव खयम्भुवा" ॥१॥ इति । . “स्थांपास्नात्रः कः" ॥ ५ । १ । १४२ ॥ ९ ॥ शेषश्चात्र-पुत्रेतु कुलधारकः ॥
सदायादो द्वितीयश्च ॥ दुहितरि स्त्रीत्वे नन्दनादयः शब्दाः स्त्रीत्वे वर्तमाना दुयतेऽनया जामाता दुहिता "त्वष्टक्षत्त-" ॥ (उणा-८६५) ॥ इति साधुः, तस्यां दुहितरि वर्तन्ते तेन नन्दनादिभ्यः “आत्" ॥ २।४।१८॥ इत्यापि नन्दना ॥१॥ उद्वहा ॥ २ ॥ अङ्गजा ॥ ३ ॥ आत्मजा
२९