________________
३ मर्यकाण्डः ।
२१९ इति ईः ॥७॥ उदके भवा उदक्या " नाम्न्युदकात् " ॥ ६।३।१२५ ॥ इति यः, उदकमर्हतीति वा दण्डादित्वाद् यः ॥ ८ ॥ ऋतू रजोऽस्या अस्ति ऋतुमती ॥९॥
पुष्पहीना तु निष्कला ॥ १९९ ॥ निर्गता कला अस्या निष्कला, निष्क्रान्ता कलाभ्योऽशुद्धिभ्य इति वा॥१॥१९९॥
राका तु सरजाः कन्या गुरूणां लज्जा राति ददाति राका "भीण-" ॥(उणा-२७)॥ इति कः ॥१॥ __ स्त्रीधर्मः पुष्पमार्तवम् ।
रजः
स्त्रीणां धर्मः स्त्रीधर्मः ॥१॥ पुष्पत्यनेन वराङ्गमिति पुष्पं, पुष्पं सुतफलहेतुत्वाद वा ॥२॥ ऋतुरेव आर्तवम् , ऋतुः स्त्रीरजोऽत्र ऋतौ गर्भग्रहणकाले भवं वा, ऋतुः प्राप्तोऽस्य वा "ऋत्वादिभ्योऽण् " ॥६।४।१२५॥३॥ रज्यतेऽनेन रजः क्लीबलिङ्गः " मिथिरज्यु-" ॥ ( उणा-९७१ ) ॥ इति किदस् ॥ ४ ॥
तत्कालस्तु ऋतुः तस्य रजसः कालः समयस्तत्कालः, इयर्ति ऋतुः पुंलिङ्गः "अफेयर्तेः कित्” ॥ ( उणा-७७७) ॥ इति तुन् ॥ १॥
सुरतं मोहनं रतम् ॥ २० ॥ संवेशनं संप्रयोगः संभोगश्च रहो रतिः । ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ २०१॥
व्यवायो मैथुनं । सुखं रमन्तेऽत्र, शोभनं रतं वा सुरतम् ॥ १ ॥ मुह्यन्तीन्द्रियाण्यत्र मोहनम् ॥ २॥ रमणं रतम् ॥ ३ ॥ २०० ॥ संविशन्त्यङ्गान्यत्र संवेशनम् ॥४॥ संप्रयोजनं संप्रयोगः ॥ ५॥ संभुज्यते सुखमत्र संभोगः ॥ ६ ॥ रहसि जायमानत्वाद् रहः ॥ ७॥ रमणं रतिः ॥ ८॥ ग्राम्याणामक्वेिकिनां धर्मो ग्राम्यधर्मः ॥ ९ ॥ निधूयन्तेऽङ्गान्यत्र निधुवनम् ॥१०॥ कामस्य केलिः कामकेलिः ॥११॥ पशूनां क्रिया चेष्टा पशुक्रिया, पशुधर्मोऽपि ॥ १२ ॥ २०१॥ व्यवायनं व्यवायः ॥ १३ ॥ मिथुनस्य स्त्रीपुंसयोः कर्म मैथुनं, युवादित्वादण् ॥ १४ ॥ . .
स्त्रीपुंसौ द्वन्द्व मिथुनं च तत् । स्त्री च पुमांश्च स्त्रीपुंसौ, "स्त्रियाः पुंसो द्वन्द्वाच्च"॥ ७।३।९६ ॥ इत्यत्समासान्तः ॥ १ ॥ द्वौ द्वौ द्वन्द्वं "द्वन्द्वं वा” ॥ ७॥४।८२ ॥ इति निपात्यते ॥२॥ मेथते