________________
२१०
अभिधानचिन्तामणी- . .
वारवधूः पुनः ।
सा वारमुख्या सा वेश्या वारे सेवाक्रमे नियुक्ता वधूः स्त्री वारवधूः ॥ १॥ वारे सेवाक्रमे मुख्या वारमुख्या ॥ २॥
अथ चुन्दी कुट्टनी शम्भली समाः ॥१९७ ॥ चुङ हावकरणे चुइति चुन्दी पृषोदरादित्वात् , देश्योऽयमित्यन्ये ॥ १ ॥ कुट्टयति कुटनी “ रम्यादिभ्यः कर्तरि " ॥५।३।१२६ ॥ इत्यनट् ॥ २॥ शं श्रेयो भलते हिनस्ति शम्भली, शम्भं श्रेयोयुक्तं लाति वा ॥ ३ ॥ १९७॥
पोटा वोटा च चेटी च दासी च कुटहारिका । पुटति अधमेन संश्लिष्यति पोटा, जपादित्वाद् वत्वे वोटा ॥१॥२॥ चेटति चेटी ॥ ३ ॥ दासते दस्यते वा दासी ॥ ४ ॥ कुटं घटं हरति कुटहारिका ॥ ५ ॥ शेषश्चात्र-चेट्यां गणेरुका ॥
वडवा कुम्भदासी च ॥ नमा तु कोटवी न वस्ते " दिननग्न-" ॥ ( उणा-२६८ ) ॥ इति ने निपातनाद नग्ना, विवस्त्रा योषिद् मुक्तकेशीत्यागमः, नग्निकाऽपि ॥ १॥ कोटेन लजावशात् कुटिलत्वेन वेति याति कोटवी " क्वचित् " ॥५।१।१७१ ॥ इति डः, कुटतीति वा " कैरवभैरव."॥ ( उणा-५१९)॥ इति निपात्यते ॥ २ ॥
वृद्धा पलिक्नी पलिता पलिक्नी “क्नः पलिता-" ॥२४॥३७॥ इति ड्यां साधुः॥१॥ . । अथ रजस्वला ॥ १९८॥ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः ।
उदक्या ऋतुमती च रजोऽस्त्यस्या रजस्खला, कृष्यादित्वाद् वलच् ॥१॥ १९८ ॥ मतौ पुष्पवती " पुष्पिता"इंति माला ॥२॥ अत्ति भूमावित्यधिः "तृभ्रम्य-" ॥ (उणा-६११) । इति इः, अधादेशश्च; न धीयते मनोऽस्यामिति वा ॥ ३ ॥ आत्रायते आत्रेयी " य एच्चातः " ॥ ५।१।२८ ॥ गौरादित्वाद् ङीः, अत्रेरपत्यमित्येके ॥ ४ ॥ स्त्रीधर्मो रजोऽस्त्यस्याः स्त्रीधर्मिणी ॥ ५॥ मलोऽस्त्यस्या मलिनी, गौरादित्वाद रजखलायां डीः ॥६॥ अव्यते रक्ष्यते अवीः "तृस्तृतन्द्रि-" ॥ ( उणा-७११) ॥