________________
२१६
अभिधानचिन्तामणौ
इति ट्वरप् ॥ २ ॥ पुमांसं चलयति पुंश्चली ॥ ३ ॥ कर्षति मनश्चर्षणिः “ कृषेश्व चादेः" ॥ ( उणा-६४१ ) ॥ इति अणिः, कस्य चत्वं च, ह्यां चर्षणी ॥ ४ ॥ बध्नाति चित्तं बन्धकी "दृक-" ॥(उणा-२७)॥ इत्यकः ॥ ५ ॥ न विनीता अ. विनीता ॥ ६ ॥ पांसुर्मालिन्यहेतुरस्त्यस्याः पांसुला, सिध्मादित्वाद् लः ॥७॥१९२॥ स्वयमीरितुं शीलमस्याः खैरिणी " खैरखैर्यक्षौहिण्याम् " ॥ १।२।१५ ॥ इत्यैत्वम् ॥ ८ ॥ कोलति कुलटा “ कुलिविलिभ्यां कित्" ॥ ( उणा-१४३ ) ॥ इत्यटः कुलान्यटति शीलं भेत्तुं वा पृषोदरादित्वात् , कुत्सितं लटति इति वा ॥ ९ ॥
शेषश्चात्रकुलटायां तु दुःशृङ्गी बन्धुदा कलकूणिका। धर्षणी लाञ्छनी खण्डशीला मदननालिका ॥
त्रिलोचना मनोहारी ॥ - याति या प्रियं साऽभिसारिका ।
मदनेन मदेन वा या श्लिष्टा प्रियमभिसरति, अभिसारयति वा सा अभिसारिका, यद्भरतः
“ हित्वा लज्जाभये श्लिष्टा मदेन मदनेन वा ।
अभिसारयते कान्तं सा भवेदभिसारिका" ॥१॥१॥ वयस्यालिः सखी सध्रीची वयसा तुल्या वयस्या " हृद्यपद्य-" ॥७।१।११॥ इति यः ॥ १ ॥ अलतीत्यालिः " कृशकुटि-" ॥ ( उणा-६१९) ॥ इति णिदिः ॥ २ ॥ सनुते सखी " सनेडंखिः " ॥ ( उणा-६२५ ) ॥ " नारीसखी-" ॥ २।४।७६ ॥ इति डी: ॥ ३ ॥ सहाश्चति सध्रीची “ अञ्चः " ॥ २।४।३ ॥ इति ङीः ॥ ४ ।।
अशिश्वी तु शिशुं विना ॥ १९३ ॥ ...नास्ति शिशुरस्या अशिश्वी “अशिशोः" ॥२॥४८॥ इति ङीः ॥१॥१९३॥
पतिवत्नी जीवत्पतिः पतिरस्त्यस्याः पतिवत्नी “पतिवन्यन्तर्वन्यौ भार्यागर्भिण्योः " ॥२॥४॥५३॥ इति ङ्यां साधुः ॥१॥ जीवन् पतिरस्या जीवत्पतिः, जीवत्पत्नी अपि ॥ २ ॥
विश्वस्ता विधवा समे। विश्वसिति स्म विश्वस्ता ॥ 5 ॥ विगतो धवो भर्ता अस्या विधवा ॥ २ ॥
निवारा निष्पतिसुता निर्गतौ वीरौ पतिपुत्रौ अस्या निर्वीरा, अवीराऽपि ॥ १॥