________________
३ मर्त्यकाण्डः ।
२१५ ' - ज्येष्ठेऽनूढ़े परिवेत्ताऽनुजो दारपरिग्रही। ... ज्येष्ठे भ्रातरि अकृतविवाहे कनिष्ठो विवाहाद्धेतोः परिवर्ण्य विन्दति परिवेत्ता, यस्मृतिः- “ येऽप्रजेष्वकलत्रेषु कुर्वते दारसंग्रहम् ।
ज्ञेयास्ते परिवेत्तारः परिवित्तिस्तु पूर्वजः" ॥ १ ॥ इति। उपलक्षणं चैतत् , यतोऽग्निहोत्रादावपि परिवेदनव्यवहारोऽस्ति ॥१॥
तस्य ज्येष्ठः परिवित्तिः • तस्व परिवेत्तुज्येष्ठोऽप्रजः परिवयं यं विन्दति स परिवित्तिः ॥ १ ॥
जाया तु परिवदिनी ॥ १९ ॥ तस्य परिवेत्तुर्जाया परिवर्ण्य विन्दति परिवेदिनी ॥ १ ॥ १९० ॥
वृषस्यन्ती कामुकी स्यात् । वृष मैथुनमिच्छति वृषस्यन्ती " वृषाश्वान्मथुने स्सोऽन्तः " ॥ ४ । ३ । ११४ ॥१॥ कमनशीला कामुकी " भाजगोण-" ॥ २ । ४ । ३० ॥ इति रिरंसायां डीः ॥ २॥
इच्छायुक्ता तु कामुका। अत्र च रिरंसाया अभावादेव ॥ १ ॥
कृतसापनिकाऽध्यूढाऽधिविना कृतं सापत्नं सपत्नीभावोऽस्याः कृतसापत्निका ॥ १ ॥ अधि उपरि उह्यते द्वितीया अस्या अध्यूढा ॥ २ ॥ अधिविन्दति अस्यामधिविना ॥ ३ ॥ - अथ पतिव्रता ॥ १९१ ॥
एकपत्नी सुचरित्रा साध्वी सती पतिसेवैव व्रतमस्याः पतिव्रता, यत्स्मृतिः- नास्ति स्त्रीणां पृथग यज्ञो न प्रतमिति ॥ १ ॥ १९१ ॥ एकः पतिरस्या एकपत्नी “ सपत्न्यादौ " ॥ २॥४॥५०॥ .. ' इति ड्यो साधुः ॥ २॥ शोभनं चरित्रमस्याः सुचरित्रा ॥ ३ ॥ सानोति पतिसेवा साध्वी ॥ ४ ॥ अस्ति नित्यं भर्तृभक्ता सती ॥ ५ ॥
असतीत्वरी। पुंश्चली चर्षणी बन्धक्यविनीता च पांसुला ॥१९२ ॥
खैरिणी कुलटा म सती. असती ॥ १॥ एत्येवंशीला इत्वरी “ सृजीण-" ॥ ५॥ २ ॥ ७७॥