________________
२१४
अभिधानचिन्तामणौ
मातुलानी तु मातुली । अत्राऽपि पुंयोगे मातुलस्य भार्या मातुलानी मातुली ॥ १ ॥ २ ॥
उपाध्यायान्युपाध्यायी घुयोगादुपाध्यायस्य भार्याऽप्युपाध्यायानी, उपाध्यायी ॥ १॥२॥ .. - क्षत्रिय्यर्यां च शूद्रयपि ॥ १८७ ॥
घुयोगे क्षत्रियस्य भार्या क्षत्रियी ॥१॥ अर्यस्य भार्या अर्थी ॥ १॥ शूद्रस्य भार्या शूद्री “धवाद् योगा-" ॥ २॥४॥५९ ॥ इति ङीः ॥ १ ॥ १८ ॥ ..
खत आचार्या शूद्रा च खतः पुंयोगं विना स्त्री आचार्या ॥१॥ शूद्रा अत्राऽऽबेव ॥ १ ॥
क्षत्रिया क्षत्रियाण्यपि।
खत एव स्त्री "अर्यक्षत्रियाद्वा" ॥ २।४।६६ ॥ इति विकल्पेन डीः, तत्सनियोगे आन् चान्तः, पक्षे आप् ॥ १॥२॥
उपाध्याय्युपाध्याया स्यात् । खत एव स्त्री, उपेत्य अधीयतेऽस्या इत्युपाध्यायी, उपाध्याया "इडोऽपादाने नु टिद्वा " ॥५॥३॥१९॥ इति घो विकल्पेन टित्त्वादेकत्र डीः, पक्षे आप् ॥१॥२॥ 1. अर्याऽाण्यौ पुनः समे ॥ १८८ ॥ खत एव ॥ १॥ २॥ १८८ ॥
दिधिषूस्तु पुनर्भूढेिरूढा धृष्णोति दिधिषू : " धृषेदिधिषदिधीषौ च" ॥ ( उणा-८४२ ) ॥ इत्यूः, दिधीपूरपि ॥ १॥ पुनर्भवति पुनर्भू: । द्वौ वारावस्य द्विरूढा संस्कृता "अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः" । मनुस्त्वन्यथाह
"ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा ।
सा चादिधिपूर्वैया पूर्वा तु दिधिषमता" ॥ १. ॥ २॥ . .. अस्या दिधिषू ः पतिः ।
अस्याः पुनर्वाः पतिः दिधिषूमिच्छत्यात्मनो दिधिषू : “ अमाव्ययात्-" ॥ ३।४।२३ ॥ इति क्यन् , ततः क्विपि यलोपः ॥ १॥
स तु द्विजोऽग्रेदिधिपूर्यस्य स्यात् सैव गेहिनी ॥ १८९॥ . अग्रेऽनन्यभार्यत्वात् प्रधानं दिधिपूर्यस्य सोऽग्रेदिधिपूसमासान्तविधेरनित्यत्वातू कच् न भवति, सैवेति पुन रेव ॥ १ ॥ १८१ ॥
""