________________
२१२
अभिधानचिन्तामणौ
विवाहः पाणिपीडनम् ॥ १८१ ॥ पाणिग्रहणमुद्वाह उपाद् याम-यमावपि ।
दारकर्म परिणयः विवहनं विवाहः ॥ १॥ पाणिः पीड्यतेऽस्मिन् पाणिपीडनम् ॥ १८१ ॥ एवं पाणिग्रहणम् ॥ २ ॥३॥ उद्वहनमुद्वाहः ॥ ४ ॥ उपात्परतो याम-यमौ- उपयमनमुपयामः, उपयमः “ संनिव्युपाद्यमः " ॥ ५। ३ । २५ ॥ इति वाऽल् ॥५॥ ६ ॥ दाराणां कर्म क्रिया दारकर्म ॥ ७ ॥ परिणयनं परिणयः ॥ ८॥ ... , शेषश्चात्र
जाम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणी महे हेलिरुलूलुमङ्गलध्वनिः ॥ १ ॥ स्यात्तु स्वस्त्ययनं पूर्णकलशे मङ्गलाह्निकम् । शान्तिके मङ्गलस्नानं वारिपल्लववारिणा ॥ २ ॥ हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ।
तच्छेदे समवभ्रंशो धूलिभक्ते तु वार्तिकम् ॥ ३ ॥ जामाता दुहितुः पतिः ॥ १८२ ॥ जायां प्रजायां मिन्वन्ति तमिति जामाता " जायामिगः"॥ (उणा-८६०)। इति तृः ॥१॥ १८२॥
उपपतिस्तु जारः स्यात् उपजातः पतिरुपपतिः ॥१॥ जीर्यतेऽनेन, जरयति वा जारः " न्यायावाया- " ॥५। ३ । १३४ ॥ इति पनि साधुः ॥ २ ॥
भुजङ्गो गणिकापतिः ।
भुजङ्गाभ्यां नृत्यद्भयामिव गच्छति भुजङ्गः, “नानो गमः" ॥५।१।१३१॥ इति खड्॥१॥
जम्पती दम्पती जायापती भार्यापती समाः ॥१८३॥ जाया च पतिश्च जम्पती, दम्पती, राजदन्तादित्वाज्जायाशब्दस्य जम्-दम्-भावो वा निपात्यते, पक्षे जायापती ॥ १ ॥ २ ॥ ३॥ भायो च पतिश्च भायोपती ॥४॥ १८३ ॥
यौतकं युतयोर्देयं सुदायो हरणं च तत् । युतयोर्वधूवरयोरिदं यातकम् ॥ १॥ सुष्ठु दीयते सुदायः, दाय इत्येके,