________________
२०८
अभिधानचिन्तामणौ
मोटायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलङ्काराः स्त्रीणां खाभाविका दश ॥ १७२ ।। । लीयते लीला वाम्बेषचेष्टितैः प्रियस्याऽनुकृतिः॥१॥ विलसनं क्लिास: स्थानगमनादिवैशिष्टयम् ॥ २ ॥ विशिष्टा छित्तिर्भनिर्विच्छित्तिः शोभाकृद्गदिल्पाकल्पविन्यासः ॥३॥ विपरीतं बुक्कणं भाषणं निरुक्तत्वाद् विव्वोकः सौभाग्यगर्वादिष्टेप्ववज्ञा ॥ ४ ॥ अलीकं किञ्चिच्चितं किलीति कण्ठकूजितं का निरुक्तात् किलिकिञ्चितं सौभाग्यगर्वात् स्मितादीनां सङ्करः ॥ ५॥१७१ ॥ मदनाङ्गपर्यन्ताङ्गमोटनाद् मोटायितं प्रियकथादौ तद्भावभावनोत्था चेष्टा ॥ ६ ॥ कुट्टण् कुत्सनादौ कुटेन मितं लक्ष्यादुत्वे कुटुमितमधरादिग्रहणाद् दुःखेऽपि हर्षः॥७॥ लल्यते ललितं ममृणाङ्गन्यासः ॥८॥ विह्रियते विहृतं भाषणाक्सरेऽपि व्याजादभाषणम् ॥९॥ विभ्रमणं विभ्रमः सौभाग्यगर्वाद् वचनादीनामन्यथानिवेशः ॥ १० ॥ इत्येवमलङियन्ते, एभिरित्यलङ्काराः, स्त्रीणामिति न तु पुंसाम् । स्वस्माद् रतिभावाद् हृदयगोचरीभूताद् भवन्ति खाभाविकाः, यद्वा कस्याश्चिद् नायिकायाः कश्चिदेव स्वभावबलाद् भवति, अन्यस्या अन्यः, कस्याश्चिद् द्वौ, त्रय इत्यादि, अतोऽपि स्वाभाविकाः; ते च दशसंख्याः स्युरिति ॥ १७२॥
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।
दीप्तिश्वाऽयत्नजाः . प्रागल्भ्यं प्रयोगे निःसाध्वसत्वम् ॥ १॥ औदार्यममर्षेाद्यवस्थास्वपि प्रश्रयः ॥ २॥ माधुर्य क्रोधादिष्वपि चेष्टयमसृणत्वम् ॥३॥ शोभा रूपायैः पुंभोगोपबंहितैः किश्चिच्छायान्तराश्रयणम् ॥ ४ ॥ धीरत्वमचापलमविकत्थनत्वं च ॥५॥ कान्तिः रूपाद्यैः पुंभोगोपहितैर्मध्यानच्छाया ॥ ६ ॥ सैव तीव्रा दीप्तिः॥ ७॥ यत्नाजाता यत्नजाः क्रियाऽऽमानः, “ इच्छातो यत्नस्ततो देहे क्रिया” इति हि पदार्थविदः, ततोऽन्ये त्वयत्रजा गुणात्मानः सप्तालङ्काराः ॥
___ भावहावहेलास्त्रयोऽङ्गजाः ॥ १७३ ॥
अन्तर्गतवासनात्मतया वर्तमान रत्याख्यं भावं भावयतीति भाकः, अङ्गस्याल्पो विकारः ॥१॥ स्वचित्तवृत्तिं परत्र जुहती ददतीं हावयतीति हावो भूतारकादीनां बहुर्विकारः ॥ २॥ हेलनं हावस्य प्रसरणं हेला अङ्गस्य भूयान् विकारः ॥३॥ प्राग्जन्माभ्यस्तरतिमात्रेण सत्त्वोबुद्धेनाङ्गाद देहाद् भवन्तीत्यङ्गजास्त्रयोऽलङ्कारा इति ॥ १७३ ॥
सा कोपना भामिनी स्यात् . भामतेऽवश्यं, भामः क्रोधोऽस्त्यस्या वा भामिनी ॥ १॥ .