________________
-- ३ मर्त्यकाण्डः।
... जवी।
जवनस्त्वरिते . जवोऽस्त्यस्य जवी, जुः सौत्रो वेगाख्ये संस्कारे वर्तते ॥१॥ जवतीत्येवंशीलो जवनः ॥ २ ॥ त्वरते त्वरितः तत्र “जङ्घालादयस्त्वरितान्ता एकार्था इत्येके" ॥३॥
वेगे रयो रंहस्तरः स्यदः ॥ १५८ ॥.............
जवो वाजः प्रसरश्च ...................... अजति गच्छत्यनेन वेगः “गम्यमि-"॥ (उणा-९२)॥ इति गः तत्र, विजन्तेऽनेनेति वा " व्यञ्जनाद्वञ् "॥५।३।१३२॥१॥ रीयते गच्छत्यनेन रयः ॥२॥ रंहत्यनेन रंहः " अस्" ॥ (उणा-९५२) ॥ इत्यस् , एवं तरन्त्यनेन तरः क्लीबलिङ्गी ॥ ३ ॥४॥ स्यन्दनं स्यदः " स्यदो जवे" ॥ ४।२।५३ ॥ इति पनि निपात्यते ॥ ५ ॥ १५८॥ जवन्त्यनेन जवः ॥ ६ ॥ वजन्त्यनेन वाजः ॥ ७ ॥ प्रसरणं प्रसरः बाहुलकादल् ॥ ८ ॥ ..
मन्दगामी तु मन्थरः । ___मन्दं गच्छतीत्येवंशीलो मन्दगामी ॥१॥ मनाति पादौ मन्थरः “ ऋच्छिचटि-"॥ (उणा- ३९७ ) ॥ इत्यरः ॥२॥
कामंगाम्यनुकामीनः ___ अनुकामं यथेच्छं गामी अनुकामीनः “ यथाकामा- "॥ ७॥ १।१०॥ इति ईनः ॥ १॥२॥
अत्यन्तीनोऽत्यन्तगामिनि ॥ १५९ ॥ अत्यन्तं भृशं गामी अत्यन्तीनः ॥ १॥२॥५१९ ॥ सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।
सेवकः . सह अयते सहायः॥ १॥ आभिमुख्येन चरति अभिचरः ॥२॥ अनोः परतो जीव्यादिशब्दाः, अनुजीवी ॥ ३ अनुगामी ॥ ४ ॥ अनुचरः ॥ ५ ॥ अनुप्लवः, अनुगोऽपि ॥ ६ ॥ सेवते सेवकः ॥ ७ ॥
अथ सेवा भक्तिः परिचर्या प्रसादना ॥ १६० ॥ शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।
-
उपचार...
.
.
.