________________
३. मर्त्यकाण्डः ।
२०१
इति इकणि निपात्यते ॥ २ ॥ श्रद्धाऽस्त्यस्य श्राद्धः प्रज्ञाश्रद्धा--" || ७|२|३३ ॥
इतः ॥ ३ ॥
66
नास्तिकस्तद्विपर्यये ।
नास्ति परलोकादीति मतिरस्य नास्तिकः तस्य आस्तिकस्य विपर्यये वैपरीत्ये सति ॥ १ ॥
बैरको विरागार्हः
नित्यं विरागमर्हति वैरङ्गिकः " विरागाद्विरङ्गश्च " ॥ ६ । ४ । १८३ ॥ इति इकण् ॥ १ ॥ २ ॥
दम्भस्तवकल्कनः ॥ १५४ ॥
वीतो विगतो दम्भोऽस्माद्वीतदम्भः ॥ १ ॥ नास्ति कल्कनं शाठ्यमस्य अ
कल्कनः ।। २ ।। १५४ ।।
प्रणाय्योऽसम्मतः
sorted प्रणाय्यः “ प्रणाय्यो निष्कामाऽसंमते " || ५ | १|२३ ॥ इति ध्यणि निपात्यते ॥ १ ॥ २ ॥
अन्वेष्टाऽनुपदी
अनुपदमन्वेष्टा अनुपदी “ अनुपद्यन्वेष्टा " || ७|१|१७० ।। इतीनि साधुः ॥ १ ॥ २ ॥
अथ सहः क्षमः ।
शक्तः प्रभूष्णुः
सहते सहः ।। १ ।। क्षमते क्षमः ॥ २ ॥ शक्नोति स्म शक्तः ॥ ३ ॥ प्रभ'वतीत्येवंशीलः प्रभूष्णुः प्रभविष्णुरपि ॥ ४ ॥
शेषश्चात्र
क्षमे समर्थोऽलम्भूष्णुः ।। भूतात्तस्त्वाविष्टः
भूतेन आत्तो गृहीतो भूतात्तः ॥ १ ॥ आविशति संरभते स्म आविष्टः ॥ २ ॥
शिथिलः श्लथः ॥ १५५ ॥
""
थुङ् शैथिल्ये श्रन्थते शिथिरः " श्रन्थेः शिधू च इतीरः लत्वे शिथिलः ॥ १ ॥ श्लथयति श्लथः ॥२॥१५५॥
संवाहकोऽङ्गमर्दः स्यात्
11 (3017-898) 11