________________
२००
अभिधानचिन्तामणौ-- .. परिणायस्तु शारीणां नयनं स्यात् समन्ततः ॥ १५१ ॥
वामदक्षिणयोः शारीणां परिणयनं परिणायः “ परे ते " ॥५॥३॥६३ ॥ इति घञ् ॥ १॥ १५१॥
समायः प्राणिद्यूतं संघर्षेणाऽऽहूयन्ते अत्र समाह्वयः “ ह्वः समाह्वया--" ॥ ५॥३॥४१॥ इत्यलि निपात्यते, प्राणिभिर्मेषकुक्कुटादिभिर्वृतं प्राणिद्यूतम् ॥ १॥ ...
व्यालग्राह्याहितुण्डिकः । व्यालान् सर्पान् गृह्णातीत्येवंशीलो व्यालग्राही ॥ १ ॥ अहितुण्डेन दीव्यत्याहितुण्डिकः ॥ २॥
स्यान्मनोजवसस्ताततुल्यः मनो जवतेऽस्मिन् पिताऽयमिति धावति मनोजवसः “ बहुलम्" ॥५॥१॥२॥ इत्यसः, मनोजे अभिलाषे वसति वा ताततुल्यः 'पितृसदृशः मनोजव इत्यन्ये, यद् व्याडि:- "जनः पितृसधर्मा यः स तातार्हो मनोजवः” ॥१॥
शास्ता तु देशकः ॥ १५२ ॥ , शास्तीति शास्ता ॥ १ ॥ दिशतीति देशकः ॥ २ ॥ १५२ ॥
सुकृती पुण्यवान् धन्यः सुकृतमस्त्यस्य सुकृती ॥ १ ॥ पुण्यमस्यास्ति पुण्यवान् ॥ २ ॥ धनं लब्धा धन्यः " धनगणाल्लब्धरि ” ॥ १९ ॥ इति यः ॥ ३ ॥
मित्रयुमित्रवत्सलः । मित्रं स्नेहाद्याति मित्रयुः “ पीमृग-" ॥ (उणा-७४१ ) ॥ इति किदुः॥१॥
क्षेमकरो रिष्टतातिः शिवतातिः शिवङ्करः ॥ १५३ ॥ : क्षेमं करोति क्षेमङ्करः "क्षेमप्रिय--" ॥ ५।१।१०५ ॥ इति खः ॥ १ ॥ रिष्टे क्षेमे तातिः तायनमस्य रिष्टतातिः ॥ २ ॥ एवं शिवतातिः ॥ ३ ॥ शिवं करोति शिवङ्करः, हेतुतच्छीला-" ॥५।१।१०३॥ इति टे, तीर्थक्करवत् " नवा खित्कृदन्ते--"॥३।२।११७॥ इति योगविभागाश्रयणाद् मोऽन्तः ॥ ४ ॥ १५३॥ .. श्रद्धालुरास्तिकः श्राद्धः - । श्रद्धानशीलः श्रद्धालुः " शीशद्धा--" ॥ ५।२।३७ ॥ इत्यालुः ॥१॥ अस्ति परलोकः पुष्यं पापमिति मतिरस्य आस्तिकः " नास्तिकास्तिक--" ॥६ । ४ । ६६ ॥