________________
अभिधानचिन्तामणौअथ कर्मक्षयजानतिशयानाहक्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥५८॥ वाणी नृतियक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रि ॥१९॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः।।६.०॥ योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि नृणां देवानां तिरश्चां च जनानां कोटीकोटिसङ्ख्यानां स्थितिरवस्थानमिति प्रथमः कर्मक्षयजोऽतिशयः ॥ ५८ ॥ वाणी भाषा अर्द्धमागधी नरतिर्यक्सुरलोकभाषया संवदति तद्भाषाभावेन परिणमतीत्येवला, योजनमेकं गच्छति व्यामोतीत्येवंशीला योजनगामिनी चेति द्वितीयः॥भानां प्रभाणां मण्डलं भामण्डलम्, मौलिपृष्ठे शिरःपश्चिमभागे तच्च विडम्बितदिनकरबिम्बलक्ष्मीकमित्यत एव चारु मनोहरमिति तृतीयः ॥ ५९ ॥ साग्रे पञ्चविंशतियोजनाधिके गव्यूतिः क्रोशद्वयम् , गव्यूतीनां शतद्वये योजनशत इत्यर्थः, रुजा रोगो ज्वरादिर्न स्यादिति चतुर्थः ॥ तथा वैरं परस्परविरोधो न स्यादिति पञ्चमः ॥ तथा ईतिर्धान्याद्युपद्रवकारी प्रचुरो मूषिकादिः प्राणिगणो न स्यादिति षष्ठः ॥ तथा मारिरौत्पातिकं सर्वगतं मरणं न स्यादिति सप्तमः॥ तथा अतिवृष्टिनिरन्तरं वर्षणं न स्यादित्यष्टमः॥ तथा अवृष्टिः सर्वथा वृष्ट्यभावो न स्यादिति नवमः ॥ दुर्भिक्षं भिक्षाणामभावो न स्यादिति दशमः ॥ तथा स्वराष्ट्रात् परराष्ट्राश्च भयं न स्मादित्येकादशः ॥ एवमेकादश अतिशयाः कर्मणां ज्ञानावरणीयादीनां चतुर्णा चातात् क्षयात् जायन्ते इति ॥६॥ देवकृतानतिशयानाह
खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रयं रत्नमयध्वजोऽह्रिन्यासे च चामीकरपङ्कजानि ॥११॥ वप्रत्रयं चारु चतुर्मुखाङ्गता चैत्यद्रुमोग्धोवदनाश्च कण्टकाः । [मानतिर्दुन्दुभिनाद उच्चकैतोऽनुकूलः शकुनाः प्रदक्षिणाः॥२॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधाऽमहँनिकायकोटिजघन्यभावादपि पार्श्वदेशे ॥१३॥
ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशञ्च मीलिताः॥६४ ॥