________________
३ मर्त्यकाण्डः ।
कारणिकः परीक्षकः ॥ १४३ ॥
करणेनाऽधिकारिवर्गेण चरति कारणिकः || १ || परीक्षते परीक्षकः । आक्षपटलिकोऽपि ॥ २ ॥। १४३ ।।
समर्धुकस्तु वरदः
समृनोति संवर्धयति समर्धुकः “ कम्न्चुकांशुक-” ।। (उणा-५७) । इत्युके
साधुः ।। १ ।। २ ॥
ब्रातीनाः सङ्घजीविनः ।
१९७
नानाजातीया अनियतवृत्तयः शरीरायासजीविनः सङ्घाः, व्राताः, तत्साहचर्यात् तत्कर्माऽपि व्रतम्, तेन जीवन्ति व्रातीनाः “ वातादीनञ् " || ६ |४| १९ ॥ ॥ १ ॥ सङ्खेन जीवन्ति सङ्घजीविनः ।। २ ।।
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ १४४ ॥ सामाजिकाः
सभायां सदसि च साधवः सभ्याः, सदस्याः || १ || २ || पर्षदं समवयन्ति पार्षद्याः “ पर्षदो यः " || ६ |४| ४७ ॥ पारिषद्या अपि ॥ ३ ॥ सभामास्तृणन्ति सभास्ताराः ॥४॥ सभायां सीदन्ति सभासदः || ५ || १४४ ।। समाजं समवयन्ति सामाजिकाः “ समूहार्थात् समवेते” ॥६।४।४६।। इतीकण् ॥। ६ ॥
सभा संसत् समाजः परिषत् सदः ।
पत् समज्या गोष्ट्यास्था आस्थानं समितिर्घटा ॥ १४५॥
"
,
"
सन्यते भज्यते सभा “ सनेर्डित् ” ॥ ( उणा - ३३० ) ॥ इत्यभः सह भा`न्त्यस्यामिति वा ॥ १ ॥ संभूय सीदन्त्यस्यां संसत् संपदादित्वात् क्विप् ॥ २ ॥ समजन्ति मिलन्त्यस्मिन् समाजः ॥ ३ ॥ परितः सीदन्त्यस्यां परिषत् ॥ ४ ॥ सीदन्त्यस्मिन्निति सदः, स्त्रीक्लीबलिङ्गः “ अस् ” ॥ (उणा-९५२) ॥ इत्यस् ॥ ५॥ पृणन्त्येनां पर्षत्, स्त्रीलिङ्गः “प्रः सद् ” ( उणा - ८९७) ॥६॥ समजन्त्यस्यां समज्या " समज -” ॥ ५३ ॥९९॥ इति क्यप् ॥७॥ गावो नानोक्तयस्तिष्ठन्त्यस्यां गोष्ठी, स्थादित्वात् के "गोऽम्बा - " |२| ३ | ३० ॥ इति षत्वम् ॥ ८ ॥ आतिष्ठन्ति अस्यामास्था ॥ ९ ॥ अनटि, आस्थानम्, स्त्रीक्लीबलिङ्गः ॥ १० ॥ संयन्त्यस्यां समितिः, श्रवादित्वात् तिः ॥ ११ ॥ घटन्तेऽस्यां घटा, षित्त्वादङ् ॥। १२ ।। १४५ ।।
सांवत्सरो ज्यौतिषिको मौहूर्तिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकान्तिका अपि ॥ १४६ ॥ विप्रश्निकेक्षणिकौ च
२६