________________
१९६
अभिधानचिन्तामणौ
द गेहेशूरः पिण्डीशूरः
गेहे एव नर्दति गेहेनद ॥ १ ॥ एवं गेहेशूरः “ पात्रे समितेत्यादयः ॥३।१।९१॥ इति तत्पुरुषः सप्तम्यलुप् च ॥ २ ॥ पिण्ड्यां शूरः पिण्डीशूरः ॥ ३ ॥
अस्तिमान् धनी ।
अस्तीत्यव्ययं धनार्थे, अस्ति धनमस्याऽस्ति अस्तिमान् ॥ ॥ धनमस्याऽस्तीति धनी ॥ २ ॥
स्वस्थानस्थः परद्वेषी गोष्ठश्वः
स्वस्थानस्थो यः परान् द्वेष्टि स गोष्ठे श्वेव गोष्टश्वः
३।११०॥ इत्यट् समासान्तः ॥ १ ॥
अथापदि स्थितः ॥ १४१ ॥
आपन्नः
""
गोष्ठाः शुनः " ॥७॥
आपद्यते विपदं गच्छति स्म आपन्नः ॥ १ ॥ १४१ ॥ अथाऽऽपद् विपत्तिर्विपत्
आपदनं आपत्, विपदनं विपत् ॥१॥२॥३॥
स्निग्धस्तु वत्सलः ।
स्निह्यति स्म स्निग्धः ॥ १ ॥ वत्सोऽस्त्यस्य वत्सलः, सिध्मादित्वाद् लः ॥ २ ॥ उपाध्यभ्यागारिकौ तु कुटुम्बव्यापृते नरि ॥ १४२ ॥
उपाधीयते उपाधिः, पुंलिङ्गः ॥ १ ॥ अभ्यागारमंस्याऽस्ति अभ्यागारिकः “ अतोऽनेकस्वरात् ” ॥ ७१२६ ॥ इतीकः । कुटुम्बे कलत्रादौ व्यापृतः पोषणोद्यु
कस्तत्र ।। २ ।। १४२ ॥
त्रासदायी तु शङ्कुरः ।
जैवातृकस्तु दीर्घायुः
जीवति चिरं जैवातृकः “ जीवेरातृको जैव् च ।। (उणा - ६७) ।। इत्यातृकः ॥ १ ॥ दीर्घमायुरस्य दीर्घायुः, आयुष्मानपि ॥ २ ॥
“ वाश्यसि-” ।। (उणा-४२३) इति बहुवचनादुरः,
शङ्कयतेऽस्मात् शङ्कुरः,
हृदि शङ्कुमिव राति ददातीति वा ॥ १ ॥
अभिपन्नः शरणार्थी
अभिमुखं पद्यते स्म अभिपन्नः, शरणमर्थयते शरणार्थी ॥ १ ॥