________________
१९४
अभिधानचिन्तामणौ११४॥ इति खे साधुः ॥१॥ ज्वरयति ज्वरः ॥१॥ आदिशब्दादर्बुदादयः ॥१३५॥
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।
रोगहार्यगदङ्कारः दोषान् वातपित्तश्लेष्मलक्षणान् संकीर्णानसंकीर्णाश्च जानातीति दोषज्ञः ॥ १॥ भिषिः सौत्रः, भेषति भिषक् "ऋधिपृथि-"॥(उणा-८७४)॥ इति किदच् , भिषज्यतीति वा ॥२॥ विद्यामधीते वैद्यः ॥३॥ आयुर्वेत्तीत्येवंशील आयुर्वेदी, आयुर्वेदिकोऽपि ॥ ४ ॥ कितो व्याधिप्रतीकारे सनि चिकित्सति चिकित्सकः ॥ ५॥ रोगं हरतीत्येवंशीलो रोगहारी ॥६॥ अगदं करोत्यगदः क्रियतेऽनेन वा अगदङ्कारः "सत्यागदाऽस्तोः-" ॥३।२।११२॥ इति मोऽन्तः ॥ ७ ॥
भेषजं तन्त्रमौषधम् ॥ १३६ ॥
भैषज्यमगदो जायुः भिषिः सौत्रः, भेषत्यनेन भेषजम् "भिषेः-" ॥ ( उणा-१३१) ॥ इत्यजः भिषज्यत्यनेन वा भेषजादिनिर्देशाद् गुणः ॥१॥ तनोत्यारोग्यं तन्त्रम् “हुयामा-" ॥ (उणा-४५१) ॥ इति त्रः, तन्त्र्यत इति वा ॥२॥ ओषधिरेव औषधं, पुंक्लीबलिङ्गः . "श्रोत्रौषधि-" ॥१२।१६६॥ इति खार्थेऽण् ॥३॥१३६॥ भेषजमेव भैषज्यं, भेषजादित्वाद् व्यण् ॥ ४ ॥ अविद्यमानो गदोऽस्मिन् अगदः ॥ ५॥ जयति रोगान् जायुः, पुंलिङ्गः “कृवापाजि-" ॥ (उणा-१)॥ इति उण् ॥ ६ ॥
चिकित्सा रुप्रतिक्रिया ।
उपचर्योपचारौ च चिकित्सनं चिकित्सा ॥१॥ रुजः प्रतीकारो रुक्प्रतिक्रिया ॥ २ ॥ उपचर• णमुपचर्या “समज-" ॥५॥३॥९९॥ इति क्यप् ॥ ३ ॥ घनि उपचारः ॥ ४ ॥
__ लङ्घनं त्वपतर्पणम् ॥ १३७ ॥
लभ्यतेऽतिक्रम्यते रोगोऽनेन लङ्घनं, लघु शोषणे इत्यस्य वा॥१॥अपतृप्यते अपतर्पणम् ॥ २॥ १३ ॥
जाङ्गुलिको विषभिषक् जाङ्गुली विषविद्यामधीते जाङ्गुलिकः, न्यायादिपाठादिकण् , विषभिषग् विषवैद्यः ॥ १॥
खास्थ्ये वार्तमनामयम् । सह्यारोग्ये खस्थस्य भावः स्वास्थ्यं तत्र ॥ १॥ वृत्तिरत्रास्ति वार्तम् ॥ २ ॥ आमयस्या